________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [७९९] » “नियुक्ति: [५०९] + भाष्यं [२६३] + प्रक्षेपं [२७... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||५०९||
दीप
अथ तद्गुरु भिक्षाभाजनं भवति मात्र च गुरु गृहीतमङ्गलीभिः, ततश्चैवं गुरुणि भाजने सति शिरसा प्रणाम करोति वाचा च नम इत्येवं ब्रूते, न हस्तोच्छूयं करोति, यतोऽसौ गुरोर्मात्रकस्याधो हस्तो दत्तः साधारणार्थमतोऽक्षणिकस्ततच
नोच्छ्यं करोति । इदानीं स्थानविशोधिं व्याख्यानयन्नाह६ उवरि हेहा य पमज्जिऊण लडिं ठवेज सहाणे । पढें उबहिस्सुवरि भायणवत्थाणि भाणेसु ॥ २६४ ॥ (भा०)
उपरि-कुक्यस्थाने अघस्ताच्च-भुवं प्रमृज्य पुनश्च स्वस्थाने यष्टिं स्थापयेत्, पुनश्च 'पट्टक' चोलपट्टकमुपधेरुपरि स्थापयेत्-मुश्शति 'भाजनवखाणि च' पटलानि 'भाजनेषु' पात्रोपरि स्थापयति ॥
जइ पुण पासवर्ण से हवेज तो उग्गहं सपच्छागं । दाउं अन्नस्स सचोलपट्टओ काइयं निसिरे ॥२६५।। (भाका 8| यदि पुनस्तस्य साधोः 'प्रश्रवणं' कायिकादिर्भवति ततश्च 'अवग्रह' पतग्रह 'सपच्छागं' सपटलं 'दातु' अर्पयित्वा
अन्यस्य साधोः पुनश्च सह चोलपट्टकेन-चोलपट्टकद्वितीयः कायिकां व्युत्सृजति । कायिकां व्युत्सृज्य कायोत्सर्ग करोति, तत्र च को विधिरित्यत आह
चउरंगुलमुहपत्ती उज्जुयए वामहत्थि रयहरणं । बोसहचत्तदेहो काउस्सग्गं करेजाहि ॥ ५१०॥ चतुर्भिरलैर्जानुनोरुपरि चोलपट्टगं करोति नाभेश्चाधश्चतुर्भिरङ्गलैः पादयोश्चान्तरं चतुरङ्गलं कर्त्तव्यं, तथा मुखवस्त्रिकामुज्जुगे-दक्षिणहस्तेन गृह्णाति वामहस्तेन च रजोहरणं गृह्णाति, पुनरसी व्युत्सृष्टदेहः-प्रलम्बितबाहुस्त्यक्तदेहः सर्पाद्युप
अनुक्रम [७९९]
मो०३०
N
eeraryou
~360~