________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||५१०||
दीप
अनुक्रम
[८०३]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [८०३]
•
"निर्युक्ति: [ ५१० ] + भाष्यं [ २६५ ] + प्रक्षेपं [२७... F
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
श्रभोष
नियुक्तिः द्रोणीया
वृतिः
॥१७५॥
कायिका
भा. २६४-२६५ नि. ५१० कायोत्सर्गअभा. २६६
द्रवेऽपि नोत्सारयति कायोत्सर्ग, अथवा व्युत्सृष्टदेहो दिव्योपसर्गेष्वपि न कायोत्सर्गभङ्गं करोति, त्यक्तदेहोऽक्षिमलदूषिकामपि नापनयति, स एवंविधः कायोत्सर्ग कुर्यात्। इदानीमेनामेव गाथां भाष्यकारो व्याख्यानयन्नाह— चउरंगुलमप्पत्तं जाणुगट्ठा छिवोवरिं नाहिं । उभओ कोप्परधरिअं करेज पठ्ठे च पडलं वा ॥ २६६ ॥ (भा०) दिट्ठे ठाणे ठाउं चउरंगुलंतरं काउं । मुहपोति उज्जुहत्थे वाममि य पायपुंछणयं ॥ ५११ ॥ काम ठिओ चिंते समुयाणिए अईआरे । जा निग्गमप्पवेसो तत्थ उ दोसे मणे कुज्जा ॥ ५१२ ॥ चतुर्भिरङ्गलैरधो जानुनी अप्राप्तश्वोलपट्टको यथा भवति तथा नाभिं चोपरि चतुर्भिरङ्गुलैर्यथा न स्पृशति, उभयतो- १ बाहुकूपैराभ्यां धृतं करोति 'पट्टक' चोलपट्टकं पडलं वा उभयकूर्परधृतं करोति, यदा चोलपट्ट्कः सच्छिद्रो भवति तदा पटलं गृह्णाति । पूर्वोद्दिष्टमेव कायोत्सर्गस्थानं तत्र स्थित्वा तथा पादस्य चान्तरं चतुरङ्गुलं कृत्वा मुखवस्त्रिकां च दक्षिणइस्ते कृत्वा वामहस्ते पादपुञ्छनकं-रजोहरणं कृत्वा कायोत्सर्गेण तिष्ठति । पुनश्च कायोत्सर्गेण व्यवस्थितश्चिन्तयेत् 'सामु दानिकानतिचारान् भिक्षातिचारानित्यर्थः, कस्मादारभ्य चिन्तयत्यतिचारान् ?-निर्गमादारभ्य यावत्प्रवेशी वसती जातः, अस्मिन्नन्तराले तत्र दोषा ये जातास्तान् 'मनसि करोति' स्थापयति चेतसि ॥
नि. ५११★ ५१२ आठो चनविधिः नि. ५१३
ते उ पडिसेवणाए अणुलोमा होंति वियडणाए य । पडिसेव वियडणाए एत्थ उ चउरो भवे भंगा ॥ ५१३ ।। तांश्चातिचारान् प्रतिसेवनानुलोम्येन यथैव प्रतिसेवितास्तेनैवानुक्रमेण कदाचिच्चिन्तयति, तथा 'विपडणाए' त्ति विकटना-आलोचना तस्यां चानुलोमानेव चिन्तयति, एतदुक्तं भवति-पढमं लहुओ दोसो पडिसेविओ पुणो बडो वयरो,
आलोचनाविधे: विधानं वर्णयते
For Prata Use Only
~ 361~
॥१७५॥