________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [७९७] .→ “नियुक्ति: [५०८] + भाष्यं [२६१...] + प्रक्षेपं [२७... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||५०८||
दीप
श्रीओघ- रुषी-पादोनश्चतुर्थप्रहरी यथाऽऽगच्छति अस्यां वेलाकामयमुत्कृष्टः कालः, शेपस्त्वन्यो मध्यमः काल इति । तेन च भिक्षाम- प्रामादिपनियुक्तिःटित्वा विनिवृत्त्य प्रविशता वसतौ किं कर्त्तव्यमत आह
पर्याप्तता नि. द्रोणीया पायपमजणनिसीहिआ य तिन्नि उ करे पवेसंमि । अंजलि ठाणविसोही दंडग उवहिस्स निक्खेवो ॥ ५०९॥४॥ वृत्तिः बहिरेव वसतेः पादौ प्रमार्जयति निषीधिकात्रितयं करोति, प्रविशन् पुनश्च गुरोः पुरस्तादञ्जलिना नमस्कारं करोति ।
वसतिप्रवे
शः नि. १७ 'नमो खमासमणाणं"ति, तथा प्रविष्टश्च स्थान विशोधयति यत्र दण्डकस्योपधेश्च निक्षेपं करोति । इदानीमेतामेव गाथां |
५०९ भा. भाष्यकारो व्याख्यानयन्नाह
२६२-२६३ एवं पडुपन्ने पविसओ उ तिन्नि व निसीहिया होति । अग्गबारे मज्झे पवेस पाए य सागरिए ॥ २६२ ॥ (भा०)।
एवं प्रत्युत्पन्ने-लब्धे सति भक्ते प्रविशतस्तिस्रो निषीधिका भवन्ति, क-अग्रद्वारे प्रथमा तथा द्वितीया मध्यप्रदेशे वसतेः प्रवेशे च मूलद्वारस्य तृतीयां निषीधिकां करोति पादौ च प्रमार्जयति यदि कश्चित् सागारिको न भवति, अथ तत्र सागा|रिको भवति ततो वरण्डकाभ्यन्तरे प्रमार्जनं करोति, अथ मध्यमेऽपि भवति-द्वितीयनिषीधिकास्थानेऽपि भवति ततो
मध्ये प्रविश्य प्रमार्जयति पादी, तेन च कारणेन पश्चादायकारेण पादप्रमार्जनं व्याख्यातं येन तदनियतं वर्तते, निषी-1 18 धिकास्वकृतास्वपि कारणवशात्संभवतीति । इदानीमञ्जल्यवयवं व्याख्यानयन्नाह
॥१७४॥ हत्थुस्सेहोसीसप्पणामणं चाइओ नमोकारो । गुरुभायणे पणामो बायाऍ नमो न उस्सेहो ॥२६३ ॥ (भा०
हस्तस्योत्सेधं नमस्कारार्थं करोति, शीर्षप्रणमनं करोति, वाचा च "नमो खमासमणाणं"ति, इत्येवं नमस्कारं करोति
अनुक्रम [७९७]
SARERaunintenmarana
~359~