________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [७५०] » “नियुक्ति: [४७४] + भाष्यं [२४८] + प्रक्षेपं [२७... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ॥४७४||
तथा कर्तयन्त्या अपि हस्ताद्गृह्यते यदि स्थूरमसी कर्त्तयति, किं कारणं ?, यतः स्थूरमसौ कर्त्तयन्ती शाहपूर्ण न हस्ता-11 PIमुलौ करोति, नापि निष्ठीवनेन, विक्खिणति रूयं विक्खिणतीए हत्थाउ घेप्पइ,तथा उरिणणं लोढणं यदि निवि लोढेयवयं
तीए हत्याउ भिक्खा घेप्पइ, एतदुक्तं भवति--जो सो अकप्पासो घाणो लोढणीए दिनो सो लोढिओ अन्नो न अजवि दि-1 ज्जइ घाणो, एयाए वेलाए घेण्पइ भिक्षा देतीए तीए, पिञ्जयन्त्या अपि हस्ताद्हाति यद्यसी महेलाऽशौचवादिनी भव-18 ति-न हस्तौ प्रक्षालयति । एवमेषां दातॄणां हस्तानजनया ग्रहणं करोति । उक्ता प्रतिद्वारगाथा, तत्प्रतिपादनाचोक्तं दातृ-5 द्वारं, इदानीं गमनद्वारप्रतिपादनायाहगमणं च दायगस्सा हेवा उवरिं च होइ नायवं । संजमआयविराहण तस्स सरीरे य मिच्छत्तं ॥ ४७५ ॥ 'गमनं च भिक्षादानार्थमभ्यन्तरप्रवेशस्तस्य दातुः 'अधस्ताद' भुवि विज्ञेयम् 'उपरि च' उपरिविभागश्च वि-18 ज्ञेयः, यदि न निरूपयति ततस्तस्य गच्छतः पृथिव्यादिमर्दने सति साधोः संयमविराधना भवति, आत्मविराधना ध
तस्य दातुः शरीरे सर्पादिदशनजनिता भवति, अत एव च निमित्ताच्छ्राद्धः सन् मिथ्यात्वं यायात् यदुतैवंविधस्य दत्तं दायेन तत्क्षण एवं स दाता सर्पण दष्ट इति । इदानीमेनामेव गाथा भाष्यकारी व्याख्यानयति
चचंती छकाया पमद्दए हिहतो उपरि तिरियं च । फलवल्लिरुक्खसाला तिरियामणुया य तिरियं तु १२४९(भा०) - ब्रजन्ती सा स्त्री भिक्षाया दात्री षडपि कायान् प्रमर्दयेत्, क ?-'अधस्ताद्' भुवि पृथिव्यतेजोवनस्पतित्रसान् व्या
दीप
अनुक्रम [७५०]
REaramKIN
S
ummer
~342~