________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||४७२||
दीप
अनुक्रम [७४७]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [७४७] "निर्युक्ति: [ ४७२] + भाष्यं [ २४७...] + प्रक्षेपं [ २७...
• →
←
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
श्री ओघनिर्युक्तिः द्रोणीया वृत्तिः
॥ १६५॥
Education h
यो बालस्तद्युक्ता या बालवत्सा तस्या हस्तान्न गृह्णन्ति, जिनकल्पिक्रादयस्तु यावदपि बालस्तावदपि तां बालवत्सां परिहरन्ति न तस्य हस्ताद् गृह्णन्ति । द्वारद्वयं । इदानीं कण्डयन्त्यादियतनोच्यते
उक्खिपचवाए कंडे पीसे वछूढ भज्जन्ती । सुकं व पीसमाणी बुद्धीय विभावए सम्मं ॥ ४७३ ॥
तत्र कण्डयन्त्या हस्ताद् गृह्यते यद्युत्क्षिप्तं मुशलमास्ते साधुश्च प्राप्तस्ततोऽप्रत्यपाये स्थाने मुशलं स्थापयित्वा यदि ददाति । दारं । पीसे वत्ति-पेषयन्त्या हस्ताद् गृह्यते यदि तत्पेषणीयमचेतनं धानादि तथा यत् सचित्तं पूर्व यदि प्रक्षिप्तं तत्पिष्टं अन्यदद्यापि न प्रक्षिप्यते साधुश्च तत्रावसर उपस्थितो भिक्षार्थं ततस्तस्या हस्तागृह्यते तच्च पेषणं शिलायां घरट्टे वा । दारं । 'अच्छूढभजन्ती' त्ति भर्जयन्त्या अपि हस्ताद् गृह्यते यदि पूर्वप्रक्षिप्तं भृष्टं अन्यदद्यापि न प्रक्षिप्यते साधुश्च प्राप्त इत्यस्मिन्नवसर इति, शुष्कं वाऽचेतनं तद्वस्तु यदि पिनष्टि ततश्च बुद्ध्या 'विभाव्य' निरूप्योत्तरकालं गृह्णाति । इदानीमेनामेव गाथां भाष्यकारो व्याख्यानयति
मुसले उक्वित्तंमि य अपचवाए य पीस अचित्ते । भजंती अच्छूढे भुंजंती जा अणारद्वा ।। २४८ ॥ भा० ) मुशले उत्क्षिप्ते सति अप्रत्यपाये प्रदेशे स्थापयित्वा यदि भिक्षां ददाति, 'पीस अच्चिसे 'ति अचेतनं वा यदि घरट्टादौ पिनष्टि ततो ददाति भिक्षां, भजंतीति जवधाणे भहंमि अण्णंमि अप्पखित्ते सति एवंमि अवसरंभि साहुणो भिक्खं देश, भुञ्जानाया अपि हस्तागृह्यते यद्यद्यापि न विठ्ठलयति भक्तं यत्तद्भाजनगृहीतं तदुत्थाय ददाति ॥
कती थूलं विक्खिण लोढण अति य निट्टवियं पिंजण असोयवाई भयणागहणंतु एएसिं ॥ ४७४ ॥
For Parts Only
~341~
अव्यक्तादि यतना नि. ४७१-४७४ भा. २४८
. ॥१६५॥
Lisrary org