________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||४७५||
दीप
अनुक्रम
[७५२]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २/१ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [७५२]
•→
“निर्युक्तिः [४७५ ] + भाष्यं [ २४९] + प्रक्षेपं [२७..."
←०
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
श्रीभोष
निर्युक्तिः द्रोणीया
वृत्तिः
॥१६६॥
पादयेत्, वायुकायं दृतौ स्थितं स्पृशन्ती व्यापादयेत्, तथोपरि तिर्यग्व्यवस्थिता फलवलीवृक्षशालाः- शाखा विराधयति, | तथा तिर्यग्मनुजान् जातमात्रबालकान् तिरथः- अश्ववत्सकादीन् सङ्घट्टयेत् । अथ चैते दोषाःकंटगमाई य अहे उपिं अहिमादिलंबणे आया । तस्स सरीरविणासो मिच्छत्तुङ्ग्राह वोच्छेओ ॥ २५० ॥ भा०) ू
कण्टकादयो वा भवन्ति, उपरि अह्यादि - सर्पादिलम्बने आत्मविराधना दातुः, तस्य च दातुः शरीरविनाशे मिथ्यात्वं तस्यान्यस्य वा भवति, 'उड्डाहब' प्रवचनोपघातश्च भवति यदुत एतेषामेतावानपि प्रभावो नास्ति येन दातारं रक्षति । व्याख्यातं गमनद्वारम् इदानीं ग्रहणद्वारप्रतिपादनायाह
नीदुवा रुग्घा टणक वाडठिय देह दारमाइने । इडिरपत्थिय लिंदे गहणं पत्तस्सऽपडिलेहा ॥ ४७६ ।।
'नी दुवार' गाहा, नीचद्वारं यदि भवति तत्र चक्षुषा निरूपणं कर्त्तुं न शक्नोति अतो न गृह्यते भिक्षा, तथोदूघाटकपार्ट - अनर्गलितकपाटं न किन्तु पिहितकपाटं, तत्रापि न गृह्णाति तथा दातुः संबन्धिना स्वदेहेन द्वारे रुद्धे सति न गृह्यते, आकीर्ण चान्यपुरुपैर्गमागमं कुर्वद्भिः तथा इडर-गन्याः संबन्धि तेन तिरोहिते पत्थिका बृहती पिट्टिका तया वा पिहिते द्वारे अलिन्दं-कुण्डकं तेन वा तिरोहिते एवमेतेषु दोषेषु सत्सु 'ग्रहणं प्राप्तस्य' गृहस्थस्य गृह्यते ऽस्मिन्निति ग्रहणं यस्मात्प्रदेशाद्भण्डकं गृह्णाति तं प्रदेशं प्राप्तस्य 'अपडिलह'त्ति यतः प्रत्युपेक्षणा न शुद्धयति अनन्तरोदितैर्दोषैरतो न गृह्यते, यथेभिरनन्तरोदितैर्दोषैर्भवद्भिर्न ग्रहणं ततो ग्रहणप्रदेश प्राप्तस्य प्रत्युपेक्षणा कर्त्तव्या श्रोत्रादिभिरुपयोगं करोति
For Parks Use Only
~343~
दात्र्यागम
ननिरूपणं नि. ४७५ भा. २४७.
२५० ग्रहण द्वारं
नि. ४७६
॥१६६॥