________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||४६४||
दीप
अनुक्रम [ ७३२]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [ ७३२] “निर्युक्तिः [ ४६४] + भाष्यं [ २४० ] + प्रक्षेपं [२७... F
• →
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
श्रीओप
निर्युक्ति: द्रोणीया
वृत्तिः
॥ १६२॥
Ja Eratur
भवति ततश्चात्मविराधना । तथा निष्क्रमणप्रवेशस्थानं गोमहिषाश्वादीनां वर्जयित्वा तिष्ठति भिक्षागहणार्थं । तथा प्रका रान्तरेण संयमोपघातं दर्शयन्नाह-
पुढ विदगअगणिमारुयतरुतसवज्जमि ठाणि ठाइजा । दिंती व हेड उबरिं जहा न घट्टेड़ फलमाई ॥ ४६५ ॥ पृथिष्युदकाग्निमारुततरुत्रसैर्वजिते स्थाने स्थातव्यं, यथा वा भिक्षां प्रयच्छन्ती गृहस्थी 'अधो' भूमौ 'उपरि' च नीत्रादौ न सङ्घट्टयति फलादि तत्र प्रवेशे स्थितो गृह्णाति । इदानीं प्रवचनोपघातप्रदर्शनायाह -
उच्चारे पासवणे सिणाण आयमणठाण उक्कुरुडे । निद्धमणमसुइमाई पवयणहाणी विवज्जेज्जा ।। ४६६ ।। प्रश्रवणस्य उच्चारस्य स्नानस्य आचमनस्य च यत्स्थानं तथा कज्जत्थोकुरटिकास्थानं तथा निर्द्धमनस्थानं - उपघसरस्थानं यत्र वाऽशुचि प्रक्षिप्यते स्थाने, एतेषु स्थानेषु भिक्षां गृह्णतः प्रवचनोपघातो भवति, ततः सर्वप्रकारैः प्रवचनहानिं-हीलनां चर्जयेत् । उक्तं स्थानद्वारम् अधुना दातृद्वारमुच्यते, तत्र चैतानि द्वाराणि -
अत्तम घेरे पंडे मते य खित्तचित्ते य। दिते जक्खाइडे करचरनेऽन्ध जियले य ।। ४६७ ॥ तोसगुहिणीवालवच्छकंडतपीस भजंती । कती पिंजती भइया दगमाइणो दोसा ॥ ४६८ ॥ 'अव्यक्तः' अष्टानां वर्षाणामधो बालः, स यद्यपि भिक्षां ददाति तथा पे न गृह्यते, तथा अप्रभुर्यस्तस्य हस्तान्न गृह्यते, तथा स्थविरहस्तात् 'पण्डकात्' नपुंसकहस्तात् मत्तो यः सुरया पीतया तस्य हस्तान्न गृह्यते, क्षिप्तं चित्तं यस्य द्रविणाद्यपहारे सति चित्तविभ्रमो जातः, तथा दीप्तं चित्तं यस्यासकृच्छत्रुपराजयाद्युत्कर्षेणातिविस्मयाभिभूतस्य चित्तहासो जातः
For Park Use Only
~ 335~
ग्रहणपणायांस्थानद्वा
रनि. ४६३
४६६ भा. १२४० दातृद्वारं नि. १४६७-४६८
॥ १६२ ॥
rary org