________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [७२९] .→ “नियुक्ति: [४६२] + भाष्यं [२३९...] + प्रक्षेपं [२७... .. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र |४६२||
तत् निरूपयति कदाचिदुदका भवति, 'पाडिए'त्ति पातितश्च पात्रके पिण्डो निरूपणीयः, 'गुरुयंति गृहस्थभाजनं स्थाल्या-1 दिगुरुर्भवति, कदाचित्तद्रव्यं गुडादि गुरुर्भवति, पापाणादिर्वा भण्डकस्योपरि यो दत्तः, तथा 'तिह'त्ति विविधः कालो। वक्तव्यः, भावश्च-प्रशस्ताप्रशस्तरूपो वक्तव्यः। इदानी भाष्यकारःप्रतिपदं व्याख्यानयति, तत्राद्यावयवव्याख्यानायाहआया पचयण संजम तिविहं ठाणं तु होइ नायछ । गोणाइ पुढविमाई निद्धमणाई पवयणमि ॥२४०॥ (भा०)
त्रिविधमुपपातस्थानं भवति, तद्यथा-आत्मोपघातिकं प्रवचनोपघातिकं संयमोपघातिक चेति, तत्र यथायोगं गवा-13 दिभिरात्मोपघातिक भवति पृथिवीकायादिभिः संयमोपघातिक भवति निद्धमणादि-नगरोदकोपघसरादि उपघातस्थान प्रवचनविषयं भवति । तत्र गवादिभिः कथमात्मोपधाती भवतीति दर्शयन्नाह
गोणे महिसे आसे पेल्लण आहणण मारणं भवइ । दरगहिय भाणभेदो छडुणि भिक्खस्स छकाया ॥ ४६३ ॥ PI चलकुडपडणकंटगविलस्स व पासि होइ आयाए । निक्खमपवेसवजण गोणे महिसे य आसे य ॥४६४ ।। | यदा गोमहिष्यादिस्थाने स्थितो भिक्षां गृह्णाति ततो महिष्यश्वादिप्रेरणं-विक्षेपणं आघातो वा मारणं तत्कृतं भवति आत्मविराधना, अर्द्धगृहीतायां भिक्षायां 'भाजनभेदः' पात्रकभेदो भवति, ततश्च भिक्षायाः 'छडुने' प्रोग्झने षडपि काया विराध्यन्ते, इयं संयमविराधना । अथवाऽनेन प्रकारेणात्मविराधना भवेत्-तत्र भिक्षाग्रहणस्थाने कदाचिच्चलं कुड्यमा-- सन्ने भवति ततस्तत्पतनजनित आत्मोपघातो भवति, कण्टका वा तत्र भवन्ति, बिलस्य वा 'पार्चे आसन्ने तत्स्थान
CASSACSCORRC
दीप
अनुक्रम [७२९]
For P
OW
~334~