________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [७३७] » “नियुक्ति: [४६८] + भाष्यं [२४१] + प्रक्षेपं [२७... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
645
गाथांक नि/भा/प्र ||४६८||
दीप
यथा मत्तुल्यो नास्तीति, तथा यक्षाविष्टः' पिशाचगृहीतः करच्छिन्नः चरणच्छिन्नः अन्धश्च निगडितश्च यः, त्वग्दोषः-कुष्ठीयः है तथा गुर्विण्या हस्तात् तथा बालवत्सा-शिशुपालिका या, कण्डन्ती श्रीह्यादि,तथा पिपन्ती गोधूमादि,तथा भर्जयन्ती यवधा
न्यादि, तथा फेपाश्चित्पाठो भुञ्जन्ती, तथा कर्त्तयन्ती सूत्रं, पिज्जयन्ती रुतं, एतेभ्यो गाथाद्वयोपन्यस्तेभ्यो दातृभ्योऽन्यक्कादिभ्यः पिञ्जयन्तीपर्यन्तेभ्यो हस्तान्न ग्राह्या भिक्षा, 'भइय'त्ति भजना विकल्पनाऽत्र कर्त्तव्या, एतदुक्तं भवति-कदाचिदेतेभ्योऽव्यक्तादिभ्यः पिञ्जयन्तीपर्यन्तेभ्यो दातृभ्यो हस्ताद् गृह्यते कदाचित् न गृह्णात्यपि, 'दगमाइणो दोसा' एतेषु भुञ्जानादिदातृषु आचमनोदकपोज्झनदोषः, अव्यक्तादिष्वनेके उपघातादयः। प्रतिद्वारगाथाद्वयमेतत् , इदानी भाष्यकारः प्रतिपदं व्याख्यानयति, तत्राद्यावयवप्रतिपादनायाहकप्पडिगअप्पाहणदिन्ने अन्नोऽन्नगहणपज्जतं । खंतियमग्गणदिन्नं उड्डाहपदोसचारभडा ॥ २४१ ।। (भा०)
तत्थ अवत्तो भण्णइ जाव अदुवरिसो जाओ तस्स हत्याउ न गिहियवं, को दोसो १, इमो-एगा भद्दिगा सा छेत्तं 1४ गया तए डहरगा चेडीसंदिसिज्जइ, जहा जदि एज पवइयगो तस्स भिक्खं देजाहि, तओ ताए गयाए आगओ भिक्खाहै वेलाए पवइयगो, ताहे तेण सा चेडी भण्णइ-कहिं तुह अंबा गया १, सा भणइ-छेत्तं, सो भणइ-आणेहि भिक्ख,
ताहे ताए कूरो दिण्णो, ताहे सो अण्णाणिवि जेमणाणि मग्गइ, ताहे सर्व दिणं खीरं दहिं तकं, तो चेव चढस्थरसिअं, तेणवि सर्व गहेऊण पजतं काऊण निग्गओ, सा भद्दिगा आगया अवरव्हे ताहे खंतिया जेमणं मग्गइ। सा चेडी भणइ-पवायगस्स मए दिण्णं, सा भणइ-सुख कय, कूर आणेहि जेमेमि, सा भणति-दिण्णो पवइयस्स, सा भणइ-1
अनुक्रम [७३७]
IM
भो०२८
~336~