________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||४२४||
दीप
अनुक्रम [६८० ]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः)
←
मूलं [६८० ] • → "निर्युक्तिः [ ४२४] + भाष्यं [ २२८...] + प्रक्षेपं [ २७... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
Eticatur
पेंटल पुट्ठो न याणे आयन्नातीणि वजए ठाणे । सुद्धं गवेस छं पंचऽइयारे परिहरतो ॥ ४२४ ॥
वेण्टलं-निमित्तादि पृष्टः सन्नेवं भणति न जाने एवं भणता द्वितीयमहाव्रतयतना कृता भवति । इदानीं तृतीयमहाव्रतयतनां दर्शयन्नाह - 'आयण्णाईणि वज्जए ठाणे' तत्र भिक्षार्थी प्रविष्ट आकीर्णादिस्थानं परिवर्जयेत्, यत्र हिरण्यादि विक्षिप्तमास्ते तदाकीर्णस्थानं तच्च साधुना वर्जनीयं, एवं तृतीयमहाव्रतयतना कृता भवति । इदानीं पञ्चममहात्रतयतर्ना प्रतिपादयन्नाह - 'शुद्धम्' उद्गमादिदोषरहितं 'गवेषयति' अन्वेषयति 'उच्छे भक्तं पञ्चाप्यतीचारान् रक्षन् । उक्ता पश्चममहाव्रतयतना, चतुर्थमहात्रतयतना तूचैव, "इत्थिग्गहणे धर्म” इत्येवमादिना, उक्ता सङ्घाटकयतना, इदानीमुपकरणयतनाप्रतिपादनायाह
जहस्रेण चोलपट्टी बीसरणालू गहाय गच्छेजा । उस्सग्ग काउ गमणे मरायगहणे इमे दोसा ।। ४२५ ॥ उत्सर्गस्तावद्भक्षार्थं गच्छता सर्वमुपकरणं गृहीत्वा गन्तव्यं, यस्तु विस्मरणालुः स जघन्येन चोलपट्टकमादाय गच्छति, उपलक्षणं चात्र चोलपट्टकोऽन्यथा पात्रकं पटलानि रजोहरणं दण्डकं कल्पद्वयं च गृहीत्वा गच्छति । उक्तोपकरणयतना, | इदानीं मात्रकयतनां प्रतिपादयन्नाह मात्रकं गृहीत्वा गन्तव्यं, अगृहीत्वा वोत्सर्गमिति उपयोगं कृत्वा व्रजति, अथ मात्रकं न गृह्णाति गच्छंस्ततश्च मात्रकाग्रहणे एते च दोषाः वक्ष्यमाणाः, अत्र च यदुत्सर्गग्रहणं कृतं तद्विधिप्रदर्शनार्थं न तु पुनः स्वस्थानमिति । इदानीं मात्रकाग्रहणे दोषान् प्रदर्शयन्नाह
।
For Parts Only
~318~
rary org