________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||४२६||
दीप
अनुक्रम [६८३]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २/१ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ ६८३ ] •
"निर्युक्तिः [ ४२६ ] + भाष्यं [ २२९] + प्रक्षेपं [२७..." F
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
श्रीओध
निर्युक्तिः
द्रोणीया
वृत्तिः
॥१५४॥
Education
आरिए व गिलाणे पाहुणए दुल्हे सहसलाभे । संसत्तभत्तपाणे मत्तगगहणं अणुन्नायं ॥ ४२६ ।। आचार्यार्थ ग्लानार्थ प्राघूर्णकार्य वा दुर्लभं वा किञ्चिल्लभ्यते तदर्थ, 'सहसा' अकस्मात्किञ्चित्कदाचिलभ्यते तदर्थे, तथा संसक्तभक्तपानग्रहणार्थं मात्रकग्रहणमनुज्ञातम् । इदानीमेतामेव गाथां भाष्यकारो व्याख्यानयति-पाउग्गायरियाई कह गिव्ह मत्तए अगहियंमि । जा एसि विराहणया दवभाणे जं दद्वेण विणा ॥२२९॥ (भा०) प्रायोग्यमाचार्यादीनां क गृह्णातु मात्रके अगृहीते सति ?, अग्रहणाच्च या तेषामाचार्यादीनां विराधना सा तेनाङ्गीकृता भवति, अथैवं मन्यसे द्रवभाजने गृह्णातु ततश्चैवं द्रवेऽगृहीते तेन विना या विराधना सा तदवस्यैव, आदिमहणाद् ग्लानप्राघूर्णका अपि व्याख्याता एव ।
दुलहृदयं व सिया घयाइ गिण्हे उबरगहकरं तु । परन्नपाणलंभो असंधरे कत्थ य सिया उ ॥ २३० ॥ (भा० ) दुर्लभं वा द्रव्यं घृतादि 'स्यात् भवेत् ततस्तत्र घृतादि गृह्यते यत उपग्रहं करोति-अवष्टम्भं करोति तत्, सहसा - आक स्मिकप्रचुरान्नपानलम्भः स्यात्ततः असंस्तरतां प्रमजितानामात्मानं कृच्छ्रेण यापयतां कुत्रचित् स्याग्रहणमिति । तथा च• संसत्तभत्तपाणे मत्तग सोहेड पक्खिये उवरिं । संसन्तगं च णाउं परिद्ववे सेसरक्खा || २३१ ॥ ( भा० ) संसक्तभक्तपानग्रहणे सति मात्रके 'शोधयित्वा' प्रत्युपेक्ष्य सक्नुकाञ्जिकादि पात्रकस्योपरि प्रक्षिपेत् । अथ तत्पानकादि गृहीतं मात्रके किन्तु अशुद्धसंसक्तं जातं, ततश्चैवं ज्ञात्वा विधिना तस्मिन्नेव क्षणे परिष्ठापयति, किमर्थं १, शेषभक्तरक्षणार्थ, मा भूत्तद्गन्धेन शेषस्यापि संसक्तिः स्यात्, तस्मान्मात्रकं ग्रहीतव्यं, एभिश्च कारणैर्न गृह्णाति
For Para Use Only
~ 319~
प्रमाणादीनिसप्रतिपक्षाणि नि. ४२४-४२६ भा. २२९२३१
॥१५४॥
rary or