________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||४२१||
दीप
अनुक्रम
[६७७]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) “निर्युक्ति: [ ४२१] + भाष्यं [ २२८... ] +
प्रक्षेपं [२७...
←
मूलं [६७७] • → पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
श्री ओघनिर्युक्तिः द्रोणीया वृत्तिः
॥ १५३ ॥
Educator
त्येवमादिकां, अथ कथितेऽपि धर्मे न मुञ्चति ततो भणति यदुत व्रतानि गुरुसमीपे स्थापयित्वाऽऽगच्छामीति एतदभिधाय नश्यति, अथ तथाऽपि न लभ्यते गन्तुं ततो भणति इहैवापवरके व्रतमोक्षणं करोमीति तत्र च प्रविशति, उल्लम्बनार्थ रज्जुं च गृह्णाति, ततस्तेन भयेन कदाचिन्मोहोपशमो भवति, मोहनरसो भयेन हियते, अथैवमपि न मुञ्चति ततो म्रियत एवेति । उक्ता स्त्रीयतना, इदानीं श्वादियतनोच्यते
साणा गोणा इयरे परिहरणा मोगडकडनीसा । बारह य दंडएणं वारावे वा अगारेहिं ॥ ४२२ || श्वानो गवादयश्च येषु गृहेषु तानि परिहरति, अथानाभोगेन कथमपि प्रविष्टः प्रत्यनीकैश्च गृहीतुमारब्धस्ततः कुब्य कटनिश्रया तिष्ठति, कुडपं कटं वा पृष्ठे करोति अग्रतो दण्डकेन वारयति अगारैर्वा वारयति । उक्ता श्वयतना, इदानीं पडिणीययतनोच्यते-
परिणीयहञ्जण अणभोगपविह बोलमिवमणं । मज्झे तिन्ह घराणं उवओग करेड गेण्हेजा ॥ ४२३ ॥
एकाकिना प्रत्यनीकगृहे न प्रवेष्टव्यं, अथानाभोगेन प्रविष्टः प्रत्यनीकैश्च ग्रहीतुमारब्धस्तती बोलं करोति उच्छदपति येन लोको मिलति, तत आकुले निष्क्रामति । उक्ता प्रत्यनीकयतना, अधुना भिक्षाविशोधियतनोच्यते-मध्ये स्थितखयाणामपि गृहाणामुपयोगं दत्त्वा पक्तया स्थितानां भिक्षां गृह्णाति, उक्ता भिक्षाविशोधियतना, अधुना पञ्चमहाव्रतयतनीच्यते, तत्र भिक्षायामुपयोगं ददता प्राणातिपातसंरक्षणं कृतमेव, इदानीं द्वितीयमहाव्रतयतनां प्रतिपादनायाह
For Paren
~317~
प्रमाणादीनिसप्रति
पक्षाणि नि. ४१९-४२३
॥ १५३॥
rary org