________________
आगम
(४१ / १)
प्रत गाथांक
नि/भा/प्र
||४१९||
दीप
अनुक्रम
[६७५ ]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः)
मूलं [६७५ ] • →
“निर्युक्ति: [ ४१९] + भाष्यं [ २२८...] + प्रक्षेपं [ २७...
←
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
जइ दोण्ह एग भिक्खा न य बेल पहुप्पए तओ एगो । सबेबि अत्तलाभी पडिसेहमणुन्नपियधम्मे ॥ ४१९ ॥ यदि तत्र क्षेत्रे पर्यटतामेकैव भिक्षा द्वयोरपि लभ्यते न च कालः पर्याप्यते न य पहुप्पइ तदा एकाकिन एव हि ण्डन्ते । दुर्लभयतनोता, इदानीं अताहिडिययतनोच्यते-यदि ते सर्व एव खग्गूडा अत्तलद्धिया होइउमिच्छति तदाऽऽचार्यः प्रतिषेधं करोति, अथ कश्चित्प्रियधर्मा आत्मलब्धिको भवति तत आचार्योऽनुज्ञां करोति, ततश्चैवमेकाकी भवति, अत्ताहिद्विअजयणा भणिया, अमणुण्णयतनां प्रतिपादयन्नाह---
अन्न अन्नसंजोया उ सधेवि णेच्छण विवेगो । बहुगुणतदेकदोसे एसणबलवं न विगिंचे ॥ ४२० ॥ ruit 'अमनोज्ञः' रटनशीलस्ततोऽन्यस्य संयोज्यते तेन सह हिण्डते, अथ सर्व एव नेच्छन्ति ततस्तस्यामनोज्ञस्य विवेकः- परित्यागः क्रियते, अथासी बहुगुणसंपन्नः किन्तु स एवैको दीपः रटनशील इति एषणायां च बलवांस्ततो नासौ परित्यज्यते । भणिया अमणुण्णजयणा, अधुना यदुक्तम्- "एगाणियस्स" इत्येवमादि तेषां यतनोच्यते, आह-किं पुनः कारणमुत्क्रमेण ख्यादीनां पदानां यतनोच्यते १, उच्यते, गर्वितकथिकादयः प्रज्ञापिताः सन्तः कारणवशादेकाकिनोऽपि भिक्षामटन्ति, ततश्चैकाकिनामटतां यद्यपि स्त्रीकृता दोषा भवन्ति तथाऽपि तत्रेयं यतना, इदानीं यां गाथोपन्यस्ताssसीत् यदुत "एगाणियंस्स दोसा" इत्यादिका, तत्र यतनां प्रतिपादयन्नाह -
इत्थीगणे धम्मं कहेइ वयठवण गुरुसमीवंमि । इह चेवोवर रजू भएण मोहोवसम तीए ॥ ४२१ ॥ एवं तस्यैकाकिनो गतस्य सतः स्त्रीग्रहणे सति-स्त्रिया गृहीतः सन् धर्मकथां करोति, यदुत नरकगमनाय मैथुनासेवे
For Pernal Use On
~316~
rary or