________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६७२] → “नियुक्ति: [४१७] + भाष्यं [२२८...] + प्रक्षेपं [२७ . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ॥४१७||
वृत्तिः
श्रीओघ- प्रविश्य व्युत्सृजति । 'अण्ण'त्ति अथासमनोज्ञास्तत्रासन्नास्ततस्तद्वसती प्रविश्य व्युत्सृजति, तदभावेऽवसन्नानां वसती व्युत्स- प्रमाणादीनियुक्तिः जति तदभावे श्राद्धगृहे, तदभावे वैद्यगृहे व्युत्सृजति, तत्र च वैद्यगृहे प्ररूपयति यदुत 'तिष्णि सल्ला महाराय' इत्येवमादि,
|निसप्रतिद्रोणीया
पक्षाणि नि. ततश्चासी वैद्यः स्मारिखे ग्रन्थ एवं भणति 'एत्थेव'त्ति अत्र पश्चाद्गृहे व्युत्सृज, 'परोहडे वा' गृहस्य पश्चादङ्गणे
४१५-४१८ व्युत्सृजति, यतोऽसौ मध्यप्रदेशः, स च नरपतेः परिग्रहः ततः कलहादिर्न भवति । ॥१५२॥ उग्गहकाईयवज्ज छंडण ववहारु लन्मए तत्थ । गारविए पन्नवणा तव चेव अणुग्गहो एस ।। ४१८॥
तदभावे गृहस्थसत्केऽवग्रहे परिगृहीते तस्मिन्नपि व्युत्सृजति, कथं ?, कायिकाषर्ज पुरीषमुत्सृजन्नपि कायिकी न व्युत्सृजति । किं कारणं ?, जओ छडणे ववहारो लन्भइ, जदि गिहत्थो भणेजा-छड्डेहि, तो न छड्डेड, यवहार राउले करेइ । जहा चाणकएऽवि भणिअं-'जइ काइयं न वोसिरह ततो अदोसों । अयमित्थंभूतस्तत्र व्यवहारो लभ्यते, ततः कायिकां न ब्युत्सृजति । उक्ताऽऽवश्यकयतना, अधुना सङ्घाटकयतनोच्यते, तत्र चेयं प्रतिद्वारगाथोपन्यस्ताऽऽसीत् “गारविएकाही" त्येवमादिका, तस्या यतनोच्यते, तत्र “गारविए त्यस्य पदस्य यतनामाह-गारविए पन्नवणा' योऽसौ-14 | ओमरायणिको लब्ध्या गर्षितः सन्नेकाकी भवति तमाचार्यों धर्मकथया प्रज्ञापयति, यदुत तवैवायमनुग्रहो यत्त्वदीय-18॥१५२॥
लब्ध्युपष्टम्भेन स्वाध्यादि कुर्वन्तीति । गारवियजयणा गया, एवमिदमुपलक्षणं वर्तते, अन्येषामपि कथिकमायाविअल-14 दासलुब्धनिर्द्धर्माणां प्रज्ञापना कर्त्तव्या । इदानी दुर्लभपदव्याख्यां कुर्वन्निदमाह
ACTICALS
दीप
अनुक्रम [६७२]
RELIEatunintennational
awranasurary.orm
• अत्र एका प्रक्षेप-गाथा वर्तते. मया संपादित “आगम सुत्ताणि" मूलं अथवा सटीक पुस्तके सा मुद्रिता अस्ति
~315