________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||२२८||
दीप
अनुक्रम
[६६९ ]
Jus Education
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [ ६६९ ] --> “निर्युक्ति: [४१४] + भाष्यं [ २२८ ] + प्रक्षेपं [२६...
इदानीं यदुक्तं कालद्वये प्रवेष्टव्यं तत्प्रतिपक्ष उच्यते, ग्लानक्षपकपाघूर्णार्थमतिप्रत्यूषस्यपि प्रविशति तथा 'अतिच्छिए वावित्ति अतिक्रान्तायामपि भिक्षावेलायां प्रविशति बहुशः ॥
अणुकंपापडिसेहो कयाइ न हिँडेज वा न वा हिंडे । अणभोगि गिलाणट्टा आवस्सगऽसोहसाणं ॥ ४१५ ॥ दारी
स च प्रत्यूषस्येव प्रविष्टः कस्मिंश्चिद् गृहे ग्लानार्थ लब्धं च तत्तेन तत्र, ततश्च गृहपतिः पुनर्भणति अनुकम्पया, यदुत | पुनरपि त्वया ग्लानार्थमस्यां वेलायामागन्तव्यं ततश्चासौ साधुः प्रतिषेधं करोति कथं १, तं गृहस्थमेवं भणति, यदुत प्रत्यूषसि श्वः कदाचिदहं हिंडेजा कदाचिन्न हिँडेज्जत्ति, एवं भणतेण आगंतुका उग्गमदोसा परिहरिया हवंति न च प्रतिवेधः कृतो भवति । उक्ता कालयतना, अधुनाऽऽवश्यकयतनोच्यते-कदाचिदसौ साधुरनाभोगेन 'आवश्यक' कायिकाव्युत्सर्गलक्षणमकृत्वा ग्लानार्थं त्वरितं गतः ।
F
नियते काल पहुप्पति दूरपतोषि । अपहृते तत्तो चिय एगु घरे वोसिरे एगो ॥ ४१६ ॥ ad आसन्नात्सञ्जातकायिकाद्याशङ्को निवर्त्तते, कालो पहुष्पइ यदि ततो रगतोऽपि निवर्त्तते, अथ निवर्त्तमानस्य कालो न पहुप्पइ 'सत्तोचिअ ' तत एव यतो भिक्षार्थं गतस्तत एव व्युत्सृजति कथम् ?, एकः साधुर्भाजनं धारयति एकस्तु व्युत्सृजति कायिकादि ।
भावान्नो समन्न अन्न ओसन्नसहवेज्जघरे । सल्लपरूवणवेज्जो तत्थेव परोहडे वादि ॥ ४१७ ॥ अथवा 'भावासन्नः' असहिष्णुरत्यन्तं भवति ततः समनोज्ञा यदि तत्र क्षेत्र आसन्ना अन्यस्मिन् प्रतिश्रये ततस्तत्र
For Farine Pest Use Only
V
~314~
by org