________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६६७] » “नियुक्ति: [४१३...] + भाष्यं [२२७] + प्रक्षेपं [२६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२२७||
श्रीओघ- सबोवगरणमाया असह आयारभंडगेण सह । नयणं तु मत्सगस्सा न प परिभोगो विणा कज्जे ॥२२७॥(भा०) गवेषणेषनियुक्तिः द्रोणीया
तत्रोत्सर्गतः सर्वमुपकरणमादाय भिक्षागवेषणां करोति, अथासी सर्वेण गृहीतेन भिक्षामटितुमसमर्थस्तत आचार-IMणायाएका वृत्तिः
| कित्वं भा. लाभण्डकेन समं, आचारभण्डक-पात्रक पटलानि रजोहरणं दण्डकः कल्पद्वयं-औणिकः क्षीमिकश्च मात्रक च, एतद्गृहीत्वा SITE
याति । 'उवगरणे'त्ति गयं, इदानी मात्रकग्रहणप्रतिपादनायाह-नयनं मात्रकस्य करोति भिक्षामटन , न च तस्य मात्रकस्य प्रमाणादी॥१५॥ कार्येण विना संसक्तादिना परिभोगः क्रियते । 'मत्तए'त्ति गर्य, 'काउस्सग्ग'त्ति व्याख्यायते
निसप्रतिआपुच्छणत्ति पढमा बिइया पडिपुच्छणा य कायवा। आवस्सिया य तइया जस्स य जोगो चउत्थो उ।२२८। (
भाग
पक्षाणि पढम आपुग्छन्, यदुत-संदिसह उबओगं करेमि, एसा पढमा, उवओगकरावणिों काउस्सर्ग, अहिं उस्सासेहिं नमो
नि.४१४ कारं चिंतेइ, ततो नमोकारेण पारेऊण भणति-संदिसह, आयरिओ भणइ-लाभो, साहू भणइ-कहत्ति, एसा पडिपुच्छा, ततो आयरिओ भणइ-तहत्ति, तओ 'आवस्सियाए जस्स य जोगों'त्ति जं जं संजमस्स उवगारे वट्टा तं तं गेण्हिस्सामि 'जस्स य जोगो'त्ति व्याख्यातम् । इदानीमेतान्येव प्रमाणादीनि द्वाराणि सप्रतिपक्षाण्यभिधीयन्ते, तत्र यदुतं प्रमाण-18 द्वारे-वारादयं प्रवेष्टव्यं, तस्य प्रतिपक्ष उच्यते, बारात्रयमपि प्रविशति, किमर्थमत आह
॥१५॥ आयरियाईणहा ओमगिलाणद्वया य बहुसोऽवि । गेलन्नखमगपाहुण अतिप्पएऽतिच्छिए यावि ॥ ४१४ ॥ आचार्यादीनामर्थाय बहुशोऽपि वाराः प्रविशति, ओमो-बालस्तदर्थ (ग्लानार्थ च) बहुशः प्रविशति । प्रमाणयतनोक्ता,
दीप
SEARCOSC-CHASRCORNO
अनुक्रम [६६७]
matoma
अथ प्रमाणादि द्वाराणि वर्णयन्ते
~313~