________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६६४] » “नियुक्ति: [४१३...] + भाष्यं [२२४] + प्रक्षेपं [२६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२२४||
दीप
भिक्षार्थ प्रविष्टः कथको धर्मका कुर्वन्नास्ते, ततश्च तस्य द्वितीयो धारयति-मा कृथा धर्मकथा ग्लानादयः सीदन्तीति, अथवाऽऽगत्य गुरोः कथयति यदुतायं धर्मकां कुर्वस्तिष्ठति, गुरुरपि तं निवारयति, यदि वारितोऽपि कथयति सदा स एवमेकाक्येच संजायते । 'काहिए'त्ति गर्य, मायावी भद्रकं भुले अत एव एकाकी गच्छति ॥ 'माइल्ले'त्ति गये, 'अलसेति व्याख्यायतेअलसो चिरं न हिंडइ लुद्धो ओहासए विगईओ। निद्धम्मो णेसणाई दुल्लहभिक्खे व एगागी ।। २२५ ॥(भा०)
अलसश्चिरं न हिण्डते कतिपयां भिक्षां गृहीत्वाऽऽगच्छति । 'अलसे'त्ति गर्य 'लुद्धो'त्ति भण्णति, लुब्धो विकृतीः|| प्रार्थयते, ततश्चैकाक्येव याति । 'लुद्धे'त्ति गयं 'णिद्धम्म त्ति भण्यते, निर्धर्मा अनेपणीयादि गृह्णाति, अपरसाधुप्रेरितश्चैकाकीभूयवाटति । 'णिद्धमेति गर्य, 'दुल्लभे ति भण्यते, दुर्भिक्षे-दुर्लभभिक्षायां संघाट नेच्छति एकाक्येव भिक्षयति, ततश्काक्येव भवति, 'दुल्लभे'त्ति गतं, 'अत्ताहिडियोत्ति व्याख्यायते
अत्ताहिडियजोगी असंखडीओ पणि? सवेसि । एवं सोएगागी हिंडइ उवएसऽणुवदेसा ॥ २२६ ॥ (भा.) | आत्माधिष्ठितेन लब्धेन भक्तादिना युज्यत इति आत्माधिष्ठितयोगी अत्तलद्धिओ इत्यर्थः, स एकाकी भवति । 'अ-IN ताहिडिए'त्ति गयं, 'अमणुन्नेत्ति व्याख्यायते-'असंखडिओ वणि? सचेसिं'ति कलहकारकः सर्वेषामनिष्टः सन् ४ ततश्चैकाकी क्रियते, एवमेभिः कारणरेकाक्यसी हिण्डते, उपदेशेन अनुपदेशेन वा, उपदेशेन गुरुणाऽनुज्ञातः अनुपदेशेनगुरुणाऽनुक्तः । व्याख्यातं सङ्घाटकद्वारम्, अधुनोपकरणद्वारमुच्यते
SAROSAGE
अनुक्रम [६६४]
को
~312~