________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||२२२||
दीप
अनुक्रम [६६२ ]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [ ६६२] • "निर्युक्तिः [४१३] + भाष्यं [२२२] + प्रक्षेपं [२६... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
F
श्री ओपनिर्युक्ति: द्रोणीया
वृत्तिः
॥ १५०॥
महतीं वेलां तिष्ठति ततस्तेन सह न कश्चित्प्रयाति ततश्चैकाकीभवति, तथा मायावानेकाकीभवति, स हि शोभनं भुक्त्वाऽशोभनमानयति, स च द्वितीयं नेच्छत्यत एकाकीभवति, 'अलसः' अन्येन सह प्रभूतं पर्यटितुमसमर्थस्तत एकाक्येवानीय भक्षयति, गच्छवैयावृत्त्येऽलसः स एकाकीभवति, 'लुद्ध'त्ति लुब्धो विकृतीः प्रार्थयति, ताश्च द्वितीये सति न शक्यन्ते प्रार्थयितुमत एकाकीभवति, निर्द्धर्मः अनेषणीयं गृह्णाति ततो द्वितीयं नेच्छति, 'दुल्लभ त्ति दुर्लभे दुर्भिक्षे एकाकीभवति, तत्र हि एकैक एव गच्छति येन पृथक् पृथग् भिक्षा लभ्यते, तथा 'अत्ताहिद्विय'त्ति आत्माधिष्ठितो यदात्मना लभते तदाहारयति अत्तलद्धिउत्ति जं भणिअं, अथवा अमनोज्ञो न कश्चित्प्रतिभाति रटनशीलत्वात्ततश्चैकाकी हिण्डते, एवमसङ्घाटको भवति । इदानीं एतामेव गाथां भाष्यकारो याख्यानयति
संघाडगरायणिओ अलद्धिओमो य लद्धिसंपन्नो जेट्टग्ग पडिग्गहगं मुह गारवकारणा एगो ।। २२३ ।। ( भा० ) कस्यचित्सङ्घाकस्य योऽसौ रत्नाधिकः-पर्यायज्येष्ठः 'अलद्धिकत्ति अलब्धिक:- लब्धिरहितः 'ओम'त्ति पर्यायलघुद्वितीयः स च लब्धिसंपन्नः, ततो योऽसौ पर्यायेण लघुर्लब्धिमान् स भिक्षामटन्नग्रतो गच्छति रत्नाधिकश्च पृष्ठतो व्रजति, पुनश्च मण्डल्यां भोजनकाले आचार्या एवं भणन्ति, यदुत ज्येष्ठार्यस्याग्रतः पतग्रहं मुख, पुनरसौ ओमराइणिओ चिन्तयति, यदुतास्यां वेलायामयं ज्येष्ठार्यः सञ्जातो न तु भिक्षावेलायां ज्येष्ठार्यः सञ्जातः, अहं लभे यावता ज्येष्ठार्यस्य प्रथमं समर्प्यते, ततश्चानेन गर्वकारणेन एकाकी भवति - एकाक्येव हिंडति । 'गारविए'त्ति गयं, 'काहीउ'त्ति व्याख्यायतेकाहीउ कहे कहं बिइओ वारे अहव गुरुकहणं । एवं सोएगागी माइलो भद्दगं भुंजे ॥ २२४ ॥ ( भा० )
Education Intention
For Parata Use Only
~311~
गवेषणैपणायां संघा टित्वं भा. २२२-२२४ नि. ४३३ एकाकित्वे दोषाः
॥ १५०॥