________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६६०] .” “नियुक्ति : [४१२] + भाष्यं [२२१] + प्रक्षेपं २६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||२१९||
त्रिषु गृहेषु योगपद्यागतां भिक्षां यदा गृह्णाति तदा प्राणिवधः कृतो भवति, ततश्च प्रथमतभङ्गा, तथा चासी एकाकी | कौटलं ज्योतिष निमित्तं वा प्रयुक्ने, ततश्च अनृतस्य नियमेनैव सम्भवो यतस्तत्रोपघातकरमवश्यमुच्यते, उपधातजनक चानृतं तदुच्चारणे द्वितीयत्रतभङ्गः। 'तेणं उच्छुद्धाई' अथ तत्र गृहे एकाकी प्रविष्टः सन् उच्छुड-विक्षिप्त हिरण्यादि पश्यति ततश्च तद्हाति, एकाकिनो मोहसंभवात् , 'तेणं'ति ततः स्तैन्यदोषस्तृतीयवतभङ्ग इत्यर्थः, तथा कदाचि-IN देकाकी अनेषणीयमपि गृह्णीयात् , ततस्तस्मिन्ननेषणीये गृहीते परिग्रहकृतो दोषः, चतुर्थव्रतमत्र पृथम् नोक, मध्यमतीर्थक-13 राणां परिग्रह एव तस्यान्तर्भावात् , किल नापरिगृहीता स्त्री भुज्यत इति, पश्चिमस्य तु तीर्थकृतः पृथक् चतुर्थं प्रत, सन्म-6 तेन चतुर्धवतभङ्गं दर्शयन्नाह[विहवा पउत्थवइया पयारमलभंति दडुमेगागी। दारपिहाणय गहणं इच्छमणिच्छे य दोसा उ ॥ २२२॥ (भा०)
विधवा स्त्री, धवो-मनुष्यः स विनष्टो यस्या इति समासः, तथा प्रोषितभर्तृका, तधा या प्रचारं न लमते-निरुद्धा ध्रियते, सा एवंविधा त्रिप्रकारा स्त्री एकाकिनं साधुं प्रविष्टं दृष्ट्वा गृहे द्वारं ढङ्कयित्वा गृह्णीयात् , तत्र यद्यसौ तां स्त्रिय51 मिच्छति ततः संयमशः अथ नेच्छति सत उड्डाहा, सैव स्त्री लोकस्य कथयति, यदुतायं मामभिभवतीति, ततश्चोड्डाहः।। प्रतिद्वारगाथा व्याख्याता । कैः पुनः कारणैरसौ एकाकी भवति', तबाहगारविए काहीए माइल्ले अलस लुद्ध निद्धम्मे। दुल्लभअत्ताहिठिय अमणुने या भसंघाडो॥४१॥ दारगाहर। 'मारथिए'ति गर्वेण लब्धिसंपन्नोऽहमितिकृत्वा एकाकीभवति, तथा 'काहीए'त्ति भिक्षार्थं प्रविष्टो धर्मकथां करोति
KAREKAXXECX
दीप
-
अनुक्रम [६५८]
-
~310~