________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||२१९||
दीप
अनुक्रम
[६५८ ]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २/१ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [६५८ ] • → “निर्युक्तिः [ ४१२ ] + भाष्यं [ २१९] + प्रक्षेपं [२६...” F पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४१/१] मूलसूत्र - [२ / १ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
श्रीओोधनिर्युतिः द्रोणीया वृत्तिः
॥१४९॥
संघाडएणगहणे दोसा एगस्स इत्थियाउ भवे । साणे भिक्खुवओगं संजम आएगयरदोसा ॥ २१९ ॥ भा०)
'erner' सङ्घाकसंयोगस्य 'अग्रहणे' अकरणे दोषा एकाकिनः स्त्रीकृता भवन्ति, एकाकिनं दृष्ट्ा साधु कदाचिगृह्णीयात् । 'इत्थि'त्ति गयं, 'साणे'त्ति व्याख्यायते शुन्युपयोगं यदि ददाति ततः संयमविषयो दोषः अथ भिक्षायामुपयोगं ददाति तत आत्मोपघातदोषः, एवमेकाकिनः प्रविशतः शुनीकृतो दोषो भवतीति, यथासङ्ख्यं चैतद् व्याख्येयं । 'साणे'त्ति गयं, इदानीं 'पडिणीए'चि व्याख्यायते
| दोण्णि उदुद्धरिसतरा एगोति हमे पदुट्टपडिणीए । तिघर महणे असोही अग्गहण पदोसपरिहाणी || २२० ॥ (भा०) atra fear प्रत्यनीकस्य दुष्प्रधृष्यतरौ भवतः - दुःखेन परिभूयेते दुर्जयतरौ इत्यर्थः । 'एगोन्ति हणे' एकाकिनं पुनर्दृष्ट्वा हन्ति प्रद्विष्टः सन् प्रत्यनीकस्तस्मात्सङ्गाटकेन गन्तव्यं । 'पडिणीए'त्ति गयं, इदानीं 'भिक्खाविखोहि'त्ति भण्णइ यदा स एकाकी कचित्पाटके भिक्षार्थी प्रविष्टः समकमेव च गृहत्र्यान्निर्गता भिक्षा गृहतो भिक्षाया अशुद्धिर्भवतिआहृतदोषो भवति, यत ईर्यापथिकां शोधयितुं न शक्नोति, अथ तत्रैकां भिक्षां गृह्णाति यस्यामुपयोगो दत्तः तत इतरस्य भिक्षाद्वयस्याग्रहणे 'पओस'त्ति ते भिक्षादातारः प्रद्वेषं गच्छेयुः, यदुतास्माकमयं परिभवं करोति येन नास्मदीयं गृह्णाति, 'परिहाणि'त्ति अग्रहणे च परिहाणिर्भवति भिक्षाया गच्छस्य वा तेनागृहीतेन 'भिक्खविसोहि त्ति गयं, इदानीं 'महवय'त्ति व्याख्यायते -
पाणिवहो तिनु गहणे परंजणे कोंटलयस्स बितियं तु । तेणं उच्छुद्धाई परिग्गहोऽणेसणग्महणे ॥ २२१ ॥ (भा० )
For Pass Use Only
~309~
गवेषणैषणायां संघा टित्वं भा. २१७-२२१
नि. ४१२
॥१४९॥
rary or