________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६४९] » “नियुक्ति: [४१०] + भाष्यं [२१२] + प्रक्षेपं [२६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ॥४१०||
दीप
श्रीजोघ-18 नामस्थापने सुगमे, द्रव्ये-द्रव्यविषया, यथा हिरण्यादेर्गवेषणां करोति कश्चिद् भावे-भावविषया त्रिविधा-वेषणैषणा- भावपिण्डः नियुक्तिका अन्वेषणषणा ग्रहणैपणैषणा-पिण्डादानैषणा ग्रासैषणा । सा च गवेषणषणा एभिरैरभिगन्तव्या
नि. ४०९ पमाणे काले आवस्सए य संघाडए य उपकरणे । मस्सगकाउस्सग्गो जस्स प जोगो सपडिपक्खो। ४११॥ एषणायां वृत्ति
| प्रमाणं कतिवारा भिक्षार्थ प्रवेष्टव्यमिति, एतद्वक्ष्यति, 'काले'त्ति कस्यां बेलायां प्रवेष्टव्यं , भिक्षा गवेषणीया इत्यर्थः, प्रमाणकाET'आवस्सए'त्ति आवश्यक-कायिकादिव्युत्सर्ग कृत्वा भिक्षाटनं कर्त्तव्यं गवेषणमित्यर्थः, 'संघाडए'त्ति सङ्घाटकयुक्तेन
लावश्यका हिण्डनीय नैका किना, 'उचगरणे'त्ति भिक्षामटता सर्वमुपकरणं ग्राह्यमाहोश्चित्स्वल्पं, 'मतगे'चि भिक्षामटता-गवेषयता
दिभिर्गवेष
णिषणा भा. मात्रकमहणं कर्त्तव्यं, कायोत्सर्गः-भिक्षार्थं गच्छता उपयोगप्रत्ययः कार्यः, तथा च यस्य योगः-भिक्षार्थं गच्छनिदं वक्ति।
२१२ नि. यस्य योगो-येन वस्तुना सह संबन्धो भविष्यति तग्रहीष्यामीत्यर्थः, 'सपडिवक्वोत्ति सर्व एवायं द्वारकलापः सप्रति- ४१०-४११
पक्षोऽपि वक्तव्यः, सापवादोऽपीत्यर्थः । इदानीं भाष्यकारः प्रतिपदमेतां गाथा व्याख्यानयति, तत्र “पमाणे ति| भा. २१३ ४व्याख्यानयनाहवादविरोह पमाणं काले भिक्खा पवेसमार्ण च । सन्ना भिक्खायरिआभिक्खे दो काल पढभद्धा ।।२१३(भाका | द्विषिधं प्रमाणं भवति, 'कालो'त्ति एक कालप्रमाणं कालनियमः चेलानियम इत्यर्थः, तथाऽन्यशिक्षार्थ प्रविशमानानां प्रमाणं पारालक्षणं भवति, तत्र भिक्षाप्रवेशप्रमाणप्रतिपादनायाह-'सन्नाभिक्खायरिया भिक्खे दो भिक्षार्थ 18
॥१४७॥ वाराद्वयं प्रविशति, एकमकालसम्ज्ञायाः पानकनिमित्तं, द्वितीयं भिक्षापाकाले प्रविधातीति । अदि पुण सइक्कारं भिक्ला
अनुक्रम [६४९]
ACAKC+++++
MEDNEtana
~305~