________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६४७] .” “नियुक्ति : [४०९] + भाष्यं २११..] + प्रक्षेपं [२६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||४०९||
दीप
मन्यत्रापि योज्यं, 'येन वा' बाह्येन वस्तुना इतर:-आत्मा बध्यते कर्मणाऽष्टप्रकारेण सोऽप्रशस्तः । इदानी प्रशस्त भाव-13 | पिण्ड प्रतिपादयन्नाहXI तिविहोहोह पसस्थो नाणे तह दंसणे चरित्ते य । मोत्तण अप्पसत्थं पसत्यपिंडेण अहिगारो॥४०९॥
त्रिविधः प्रशस्तो भावपिण्डः-ज्ञानविषयः दर्शनविषयः चारित्रविषयश्च, तत्र ज्ञानपिण्डो ज्ञानं स्फाति नीयते येन, तथा| दर्शनं स्फाति नीयते येन, चारित्रं स्फाति नीयते येन, स बाह्योऽभ्यन्तरश्च पिण्डः, मुक्त्वाऽप्रशस्तै प्रशस्तपिण्डेनाधिकारः। अयं च भावपिण्डः केन पिण्ड्यते ?-प्रचुरीक्रियते, शुद्धेनाहारोपधिशय्यादिना, अत्र चाहारेण प्रकृतं, स एव प्रशस्तो भावपिण्डः, कारणे कार्योपचारात् , ज्ञानादिपिण्डकारणमसी, स चाहार एषणाशुद्धो ग्राह्यः, अनेन संबन्धेनागता एषणा प्रतिपाद्यते । अथवा पूर्वमिदमुक्तं-'पिंडं च एसणं च घोच्छं तत्र पिण्ड उक्तः, इदानीमेषणा प्रतिपाद्यते, अथवा स्वयम-1
वायं भाष्यकृत्संबन्धं करोतिलालित्तंमि भायणमि उ पिंडस्स उबग्गहो उ कायद्यो । जुत्तस्स एसणाए तमहं वोच्छं समासेणं ॥२१२॥ (भा०)
| लिप्ते भाजने सति ततः पिण्डस्योपग्रहो-ग्रहणं कर्त्तव्यं, किंविशिष्टस्य पिण्डस्य ?-एपणायुक्तस्य, अतस्तामेवैषणां 1४प्रतिपादयताह
नाम ठवणादविए भावंमि य एसणा मुणेयचा । दमि हिरण्णाई गवेसगहझुंजणा भावे ॥ ४१०॥
अनुक्रम [६४७]
~304~