________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६५१] .→ “नियुक्ति : [४११...] + भाष्यं २१३] + प्रक्षेपं [२६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||२१३||
Ccccccc
परिज करेइ ततो खेत्तं चमढिजइ उड्डाहो व हवइ, जहा गरिव एएसि भिक्खाहिंडणे नियमो, तम्हा दोणि वाराउ हिंडियवं, एयं च पुषभणियमेव-पुणो पुणो पविसणे सहषकुलाणि चमडिजतित्ति, तेज भासकारण बहुवारा पविसले दादोसा न देसिआ । उक्त भिक्षाप्रवेशवाराप्रमाणं, भिक्षाकालप्रतिपादनायाह-काले पढमहा' काल इति भिक्षाकालदूस्तस्मिन् प्रविशितव्यं, तथा 'पढमद्धा' इति प्रथमपौरुष्यां यदर्द्ध तस्मिंश्च भिक्षा) प्रविशितम्ब, क कालप्रमाणम् । * आरेण भदपंता मग उट्ठवण भंडण पदोसा । दोसीणपउरकरणं ठवियमदोसा य भइंमि ॥२१४॥ (भा.) । यदि पुनरर्द्धपौरुष्या आरत एव-प्रत्यूषसि एव भिक्षार्थ प्रविशति ततो भद्रककृता एते दोषाः 'उहवणं भंडणपओसा' उट्ठावणं पसुत्तमहिलाए करेइ, जहा पवतियगा आगया तं उद्वेत्ता देसुत्ति, अहवा सा आलस्सेण न उडेइ तओ भंडणंकलहो होज्जा, अथवा सा चेव पओसेज्जा, प्रद्वेषं गच्छतीत्यर्थः। 'दोसीणपउरकरणं'ति सो चेव गिहबई इमं भणइ-14 जहा एए तवस्सिणो रतिं अजिमिआ एचाहे छुहाईया अहो समतिरेगं रधिज्जासु जेण एयाणपसरवेलाए आगयाण होइत्ति । तथा 'ठविअगदोसा यत्ति स्थापनाकृताश्चैवं दोषा भवन्ति ॥ सांप्रतं प्रान्तकृतदोषकथनाचाहअद्दागमंगलं वा उन्भावण लिसणाहणण पंते। फिडिउग्गमेय ठविया भरगचारी किलिस्सणपा॥२१५||(भा)
गिहवई घरे अस्थि, तो पसरे साहू आगओ, तं ददृण य गिहवई इमं मणिज्जा-अहो मे अदागमिव अघिद्वाणं | दिहूँ, अमंगलं चासौ गृहपतिर्मन्यते साधुदर्शनं, ततश्चैवं ओहावणा-परिभवो हवइ, तथा सिंसणा वा भवति, जहा 18 *पते पोट्टपूरणत्थमेव पषड्या, आहणणा वा पंते-पान्तविषये भवति । एवं तावत्प्रत्यूषवेव प्रविशतां दोषा उक्ताः ।।
दीप
अनुक्रम [६५१]
~306~