________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||४००||
दीप
अनुक्रम [६३८ ]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [ ६३८] “निर्युक्तिः [४०० ] + भाष्यं [२११..] + प्रक्षेपं [२६...” ← पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
●→
अणुवते तहविहु सर्व अवणिन्तु तो पुणो लिंपे । तज्जाय सचोप्पडगं घटगरइअं ततो धोवे ।। ४०१ ॥ अनुपतिष्ठति - अरुह्यमाणे अरुज्झते, एतस्मिन् पात्रके 'तथाऽपि' तेनापि प्रकारेण यदा न रोहति तदा सर्व लेपमपनीय ततः पुनर्लिम्पति । एष तावत् खञ्जनलेपविषयो विधिरुक्तः, इदानीं तज्जातलेपविधिं प्रदर्शयन्नाह – 'तप्रायसोप्पड' | तस्मिन्नेव जातस्तज्जातो - गृहस्थसमीपस्थस्यैवालाबुकस्य 'सचोप्पडगस्स' तैलस्निग्धस्य यद्रजः श्लक्ष्णं चिकणं लग्नं स तज्जा॥१४५॥ ॐ तप उच्यते, एवं तज्जातलेपः, सचोप्परं सस्नेहं यत्पात्रकं तद् 'घट्टगरइतं' घट्टकेन रचितं-मसृणितं घृष्टं सत्ततः काञ्जि
केन क्षालयेत् । कतिप्रकारः पुनर्लेपः । इत्यत आह---
श्री ओघनियुक्तिः ४ द्रोणीया
वृत्तिः
Eat!
तज्जायजुसिलेवो खंजणलेवो य होइ बोडो । मुद्दिअनावाबंधो मेणचचंवेण पत्रिकुट्टो ॥ ४०२ ॥ तज्जातलेपो युक्तिलेपः-पाषाणादिः खञ्जनलेपवेति विज्ञेयः । एवं च यदा तत्पात्रकं पूर्वमेव भन्नं भवेत्सदा किं कर्त्तव्यमित्यत आह-तदाऽन्यद्गुह्यते पात्रकं, यदाऽन्यत्वाभावस्तदा किं कर्त्तव्यमित्यत आह- 'मुदिअनावाबंघोत्ति तदा तदेव पात्रकं सीपयति, केन पुनर्वन्धेम तरसीपणीयं ?, मुद्रिकाबन्धेन-मन्धिषन्धेन सीवयति पाशो नावि बन्धो भवति तत्सदृशेन गोमूत्रिकाबन्धेनेत्यर्थः, अन्यः स्तेनकचन्धो गूढो भवति स वर्जितो यतस्तत्पाधकं तेज सेनकबन्धेनादृढं भवति झुसिरं च होतिति । इदानीमेतामेव गाथा व्याख्यानयति, तत्र सज्जातखजनलेपौ व्याख्यातावेव, इदानीं युक्तिलेप प्रतिपादयतिजुसी पथराई पडिकुट्टो सो उ सम्झिही जेणं । वयकुसुमार असतिहि संजणलेबो अओ पनिओ ॥ ४०३ ॥ युक्तिलेपः पुनः प्रस्तरादिरूपः, आदिग्रहणाच्छर्करिकालेपो वा, स च प्रस्तरादिलेपः प्रतिकृष्टः प्रतिषिद्धो भगवद्भि
For Penal Use Only
~301~
|लेपपिण्डे पात्रलेपना.
नि. ३९९४०३
॥ १४५॥