________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६४१] .. "नियुक्ति: [४०३] + भाष्यं [२११..] + प्रक्षेपं [२६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||४०३||
तास समिधिमन्तरेण न भवति, यतबैवमतो जीवदयार्थ सुकुमारत्वादसन्निधिरिसि च कृत्या खन्नामलेप एभिः कारणरुको भणितः । माह-एवं हि सुकुमारं लेपमित्रातस्तख विभूषा भवति !, उच्चते, मैसदति, यतादा संजमहे लेवो न विभूसाए वदति तित्थयरा । सह असहय विष्टलो सासाहम्मे उवणओ उ ॥ ०४॥ MIT 'संयमहत' संयमनिमित्तं लेप उक्तो न विभूषार्थ वदन्ति तीर्थकराः । अत्र च सईदृष्टान्तः असईटातच । एकमि |संनिवेसे दो इथियाओ, ताणं एका सई अण्णा असई, जा सा सई सा असाणं विभूसंती अच्छा, असईवि एवमेष, समो सईए भत्तारभत्तित्तिकाऊ उषणबेसो लोगेण गणिज्जा न य हसिज्जइ, असईए उण चेसो उल्लणो लोए हसिजर, यस-15 स्तस्या असी वेषोऽभ्यार्थं वर्त्तते । एवमत्र सतीसाधर्म्य उपनयः कर्तव्यः, यथा सत्या विभूषां प्रकुर्वत्या अपि सा विभूषा १/लोकेनान्यथा न कल्प्यते एवं साधोः संयमार्थ शोभनं लेपयतोऽपि न विभूपादोष रति ॥ इदानी मुद्रिकादिवन्धान
व्याख्यानयति, तत्संबन्धं प्रतिपादयन्नाह| भिजिज लिप्पमाणं लित्तं वा असइए पुणो बंधो। मुद्दिअनावाबंधो न तेणएणं तु बंधिज्जा ॥४०५॥
भिद्येत्तलिष्यमानं पात्रकं वा लिम्पितं वा सद्भिद्येत ततोऽन्यस्याभावे पुनरपि वध्यते-सीच्यते, तत्र मुद्रिकावन्धस्येयं स्थापना- नौवन्धः पुनर्द्वि विधो भवति, तस्य चेयं स्थापना-६४ स्तेनकबन्धः पुनर्गुप्तो भवति, मध्येनैव पात्र-II ककाष्ठस्य दवरको याति तावधावरसा राजिः सीविता भवति, तेन ३8 स्तेनकबन्धेन दुर्बलं पात्रं भवत्यतोऽसौ वर्जनीयः । इदानीं स लेप उत्तममध्यमजघन्यभेदेन त्रिविधो भवत्यत आह
दीप
अनुक्रम [६४१]
~302~