________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||३९८||
दीप
अनुक्रम [६३६ ]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [६३६ ] + प्रक्षेपं [२६...
→
←०
“निर्युक्तिः [ ३९८] + भाष्यं [२११] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
मो० १५
'शिशिर' शीतकाले प्रथमपौरुषीं वर्जयित्वा तत्पात्रकं बहिरात स्थाप्यते, चरमायां चतुर्थप्रहरे शिशिरपौरुष्यां तत्पाकमभ्यन्तरे प्रवेशयेत्, 'गिम्हे अद्धं तु तासि वज्जेजत्ति ग्रीष्मकाले तयोः - प्रथमचरमपौरुप्योरर्द्ध वर्जयेत्, ततः पात्रक स्थापयेत् प्रवेशयेद्वा एतदुक्तं भवति - ग्रीष्मे अर्द्धपौरुष्यां गतायां सत्यां पात्रकं बहिः स्थापयेत् तथा चरमप्रहरा गते सति तत्पात्र कं प्रवेशयेत्, किमर्थ ! - 'सिणेहाइरक्खणट्टा' एतदुक्तं भवति - शिशिरे प्रथमप्रहरः चरमप्रहरश्च स्निग्धः कालस्तस्मिंश्च पात्रकं न क्रियते, लेपविनाशभयात्, तथोष्णकाले च प्रथमप्रहराद्धे चतुर्थप्रहराजें च न स्थाप्यते, सोऽपि स्त्रिध एव कालः, अतीबोष्णे स्थापनीयं येन रुह्यत इति ।
rai अभि करेइ बासाइरक्खणट्टाए । बाबारे व अन्ने गिलाणमाईस कजेसु ॥ ३९९ ॥ तस्मिँश्च तपस्थापिते 'उपयोगं' निरूपणं 'अभीक्ष्णं' पुनः पुनः करोति, किमर्थमित्यत आह- 'वासाइरक्खणट्ठा' वर्षादिरक्षणार्थ, आदिग्रहणात् श्वादिरक्षणार्थं च अन्यान् वा साधून् व्यापारयति पात्रकरक्षणार्थं यद्यात्मना महानादिकार्येषु क्षणिकः । कियन्तः पुनर्लेपा दीयन्ते इत्यस्य प्रदर्शनायाह
एको व जहनेणं दुगतिगचसारि पंच उक्कोसा। संजमहेड लेवो वजित्ता गारवविभूसा ॥ ४०० ॥ एको जघन्येन प्रलेपो दीयते मध्यमेन न्यायेन द्वौ त्रयश्चत्वारो वा उत्कृष्टतः पञ्च लेपा दीयन्ते, स च संयमार्थ दीयते, वर्जयित्वा गौरवविमृषे, तत्र गौरवं येन मां कश्चिद्भणति यथैतदीयमेतच्छोभनं पात्रमिति, विभूषा सुगमा । इदानीं "धोवे पुणो लेवो"त्ति, अमुमवयवं व्याख्यानयन्नाह
For Parts Only
~300~
wrary.org