SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ आगम (४१/१) [भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [६१६] .→ “नियुक्ति : [३८६] + भाष्यं [२०३...] + प्रक्षेपं [२६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति: प्रत N गाथांक नि/भा/प्र ||३८६|| मक्खिओ ताहे न घेप्पइ, सो अधिरो होइ, जो मितिलतेल्लमक्खिओ सो घेप्पइ । कथं पुनजिघणं करोति ?, नासिकया अस्पृशन् । जिंघणा इति अवयवो भणिओ । इदानीं 'छकायजयण'त्ति व्याख्यानयन्नाह हरिए बीए चले जुत्ते, चकले साणे जलहिए । पुढवी संपाइमा सामा, महवाते महियाऽमिए ॥ ३८७॥ । हरिते बीजे वा तच्छकटं प्रतिष्ठितं भवति ततश्च तत्र न ग्राह्यो लेपः, तथा तत्कदाचिच्छकटं 'चलं' गमनाभिमुखं | व्यवस्थितं भवति ततश्च न ग्राह्यः, तथा युक्तं वा वहति तदाऽपि न ग्राह्यः, कदाचित्तस्मिन् शकटे वत्सको बद्धो भवति * तदासो वा ततश्च न ग्राह्यः, श्वा वा तत्र बद्धः तथापि न ग्राह्यः, जलमध्ये तत् शकटं व्यवस्थितं भवति ततो न ग्राह्यः, कदाचिच्च सचित्तवृधिवीप्रतिष्ठितं भवति तथापि न ग्राह्यः, कदाचित्संपातिमसत्त्वैः स प्रदेशो व्याप्तस्ततश्च न ग्राह्यः, तथा श्यामा-रात्रिस्तस्यां च न ग्राह्यः, महाबाते च वाते सति न गृह्यते, 'महिकायां धूमिकायां निपतन्न्यां न गृह्यते, अमितश्चासौ लेपो न गृह्यते किन्तु प्रमाणयुक्तः। द्वारगाधेयम् , इदानीभाष्यकृयाख्यानयति, तत्राद्यावयवव्या चिख्यासयाऽऽहदाहरिए बीएसु तहा अर्णतरपरंपरेविय चउका । आयादपयं च पतिट्रियंति एत्थंपि च उभंगो । २०४॥ (भा.) | हरिते बीजे च द्वौ चतुष्की भवतः, कथम् ?, अनन्तरपरम्परकल्पनया, एतदुक्तं भवति-हरितबीजयोरनन्तरप्रतिष्ठि-18 तत्वमाश्रित्य भङ्गचतुष्टयं निष्पाद्यते, तथा तयोरेव हरितबीजयोः परम्परप्रतिष्ठितत्वमाश्रित्य द्वितीयभङ्गचतुष्टयं निष्पाद्यते। अत्र चेयं भावना-अणंतरं हरिते पतिहिया गड्डी बीए अ अर्णतरं पतिद्विआ, एगो भंगो। तहा अणंतरहरिए पतिहिआ दीप अनुक्रम [६१६] SARERatun international Hrathinataram.org ~292~
SR No.035032
Book TitleSavruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages472
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_oghniryukti
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy