________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६१४] » “नियुक्ति : [३८४] + भाष्यं [२०३...] + प्रक्षेपं [२६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||३८४||
दीप
श्रीओप- य पनु'त्ति अत्र शकटे प्रभू राजा, ततश्चैवं भणिते सति कश्चिदगीतार्थों गन्त्रीणामनुज्ञापनार्थं नृपसमीपमेव गच्छेत् ।
लेपपिण्डे नियुक्तिः एत्य य अविधिअणुण्णवणाए दिहतो।
पात्रलेपना. द्रोणीया I किं देमिति नरवई तुज्झं खरमक्खिा दुधकेत्ति । सा अपसस्थो लेवो एस्थ य भइतरे दोसा ॥ ३८५॥ T"नि. वृत्तिः
18| एगो साहू लेबस्स कज्जे निग्गओ जाव पेच्छइ सगडाई, साहुणा पुच्छि-कस्स एते सगडा ?, गिहत्थेण सिई-राउला, ३८३-३८५ ॥१४०॥ साहू अगीयस्थो चिंतेइ-पह अणुण्णवेयबो, वच्चामि राय पेच्छामि, तेण राया दिट्ठो, भणति राया-किं तुह देमि?, साह भणति-
तुभ सगडे तिलमक्खिए अत्थि तत्थ लेवो पसत्थो हवति तं मे देहि, एत्थय भइयरे दोसा भवंति, तत्थ जइ सोराया भद्दो
ताहे सबहिं चेव उग्घोसणं करेइ जह नेह केणइ सगडा घएण मक्खियबा जो मक्खेइ सो दंडं पत्तो एवमाई भद्दओ पसंग 31 हाकुजा, अह सो पंतो राया ताहे सो भणेज्जा-अन्नं किंची न जाइयं इमीए परिसाए मज्झे तो लेवो जातिओ, अहो असुई समणा एए मा एएसिं कोई भिक्खं देउ । एते अविहिअणुण्णवणाए दोसा ।
तम्हा दुचाकवणा तस्संदिट्टेण वा अणुनाए । कटुगंधजाणणवा जिंघे नासं तु अफुसंता ।। ३८६ ॥ | तम्हा बिहीए अणुण्णवेयवो, सा य विही-ता सगटाणं पासे ठिओ अच्छइ जाव दुचकवई आगओ, तओ दुचकवडणा-181 गडिआवइणा अणुण्णाए सति लेवो गहेययो, तेण दुचक्चतिणा जो संदिवो एरथ पढविजो जहा तुमे भलेयर्व, तेण वा ॥१४॥ अणुण्णाओ संतो गेण्हइ, कडुगंधजाणणडं जिंपियधो लेबो-किं सो कडुओ?-कडुअतेल्लेण मक्खिओ नवत्ति, जइ कडुतेलेण
अनुक्रम [६१४]
CHAKAR
SARELIEatunintentiaTASHTR
~291