________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६११] .→ “नियुक्ति : [३८१] + भाष्यं [२०३...] + प्रक्षेपं [२६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||३८१||
न केवलं गुरुमेव पृच्छति शेषानपि साधून पृष्ट्वा 'कृतोत्सर्गः' कृतोपयोगो गुरुं नमस्कृत्य, किं करोतीत्यत आह'मालकवे गिण्हह' मलक-शरावं यत्र लेपो गृह्यते रूतं च गृह्णाति तेनासी लेपो छाइजइ, मलकरुतयोश्च कदा ग्रहणं|| करोति ?, यदा तयोः कल्पिको भवति, एतदुकं भवति-यद्यसौं वस्त्रैषणायां पात्रैषणायां च गीतार्थस्ततो मल्लक रूतं च।
मार्गयित्वा गच्छतीति ।। दा गीयत्थपरिग्गाहिअ अयाणओ रूवमल्लए घेर्नु । छारंच तत्थ वच्च गहिए तसपाणरक्खट्टा ॥ ३८२।। ।
| अथासौ मल्लकस्तयोर्मागणे न कल्पिकस्ततो गीतार्थपरिगृहीते-स्वीकृते मल्लकरुती गृहीत्वा क्षारं च-भूति गृहीत्वा तत्र हमलके ब्रजति, गृहीते लेपे सति चीरमुपरि दत्त्वा लेपस्य ततो रूतं तत उपरि भूतिं ददाति, किमर्थं ?, सप्राणरक्षार्थमिति ।। दिइदानीं यतुक्तमासीबोदकेन यदुत सागारिकगन्यां लेपग्रहणं न कार्यं यतोऽसौ शय्यातरपिण्डो वर्तत इति, तत्प्रतिषेधनायाह-Ix PI वच्चंतेण य दिट्ठ सागारिनुचकगं तु अभासे । तत्थेव होइ गहणं न होइ सो सागरिअपिंडो ॥ ३८३॥
ा बजता साधुना लेपग्रहणार्धं यदि दृष्टं सागारिकसंबन्धि द्विचक्र-गन्त्रिका अभ्यासे-समीपे ततस्तत्रैव ग्रहणं कर्तव्य हीन भवत्यसौ सागारिकपिण्डः-शय्यातरपिण्डोऽसौ न भवति । इदानीमसौ गत्वा किं कृत्वा लेपं गृह्णातीस्थत आहINI गंतुं तुचकमूलं अणुनवेत्ता पहुँति साहीणं । एत्थ य पहत्ति भणिए कोई गच्छे निवसमीवे ॥ ३८४ ॥
गत्वा 'द्विचक्रमूलं' गनीसमीपं, यदि तत्प्रभुः 'स्वाधीनः सन्निहितो भवति ततस्तमनुज्ञाप्य गृह्यते, अथ तत्र गरबा आसन्नः प्रभुनास्ति ततश्चासौ साधुः पृच्छति-कोऽत्र प्रभुः इति, पुनश्चैवं पृष्टे सति कश्चित्पुरुष एकं याद् , यदुत 'एक्य
दीप
SACR
अनुक्रम [६११]
REaratinANE
T
arary.org
~290~