________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||३७९ ||
दीप
अनुक्रम
[६०९]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २/१ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [६०९ ] + प्रक्षेपं [ २६... "
→
“निर्युक्तिः [ ३७९] + भाष्यं [२०३]
०
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
श्रीओषनियुक्तिः द्रोणीया
वृत्तिः
॥१३९॥
काउं' ति गृह्यतेऽस्मिन्निति ग्रहणं शरावसंपुढं सुसंवरं -सुगुप्तं चीवरेण कृत्वा तं शरावसंपुटम् । इदानीं लेपस्यानयने लिम्पने च पात्रकस्य यो यतनाविधिस्तं वक्ष्ये । इदानीमेतामेव गाथां भाष्यकारो व्याख्यानयतिपुद्दण्डे लेवगणं काहति चउत्थगं करेजाहि । असहू वासिअभक्तं अकारलंभे व दिंतियरे ॥ २०३ ॥ ( भा० ) पूर्वाह्णे लेपदानं करिष्यामीतिकृत्वा चतुर्थ एकमुपवासं कुर्याद् येन निर्व्यापारः सुखेनैव करोति, अथासौ चतुर्थ कर्त्तुं न शक्नोति अत्यन्तमसहिष्णुस्ततो वासिकं भक्तं भक्षयित्वा पात्रकाणि लेपयति । 'अकारग'त्ति अथ तद्वासिकभक्तमकारकं-अपथ्यं तस्यालम्भो वा तया वेल्या स न लभते भक्तं ततः 'दिंतितरे' त्ति 'इतरे' अन्ये साधव आनीय ददति लब्धि| संपन्ना ये । ततश्च लेपयित्वा कृतकृत्यो घट्टयन्नाह -
|
कयकितिकम्मो छंदेण छंदिओ भणइ लेवऽहं घेतुं । तुम्भंपि अस्थि अट्ठो ? आमं तं कित्तिअं किं वा ? ॥ ३८० ॥ स हि पार्थं व्रजन् गुरोः कृतिकर्म-द्वादशावर्त्तवन्दनं ददाति कृतकृतिकर्मा च छन्देनेति - द्वादशावर्त्तवन्दने गुरुवाक्यमेतत् छन्दित:- अनुज्ञातः सन् भणति-लेपमहं ग्रहीष्यामि ततश्च तुभ्यं भवतामपि अस्त्यर्थित्वं लेपेन १, पुनरसौ गुरुर्भणति - आमम् अस्ति कार्य, पुनः साधुर्भणति कित्तिअं' तं लेप कियन्तं ग्रहीष्यामि ? 'किं वत्ति किं मल्लिकया प्रयोजनं तव उत लेपेन ?, आचार्यस्य च लेपेन प्रयोजनं भवति, तस्य गच्छसाधारणं नन्दीपात्रमस्ति तदर्थं तस्य वाssचार्यश्चिन्तां करोति ।
सेसेचि पुच्छिणं कस्सग्गो गुरुं पणमिणं । मलगरुये गिण्हइ जड़ तेसिं कपिओ होइ ॥ ३८१ ॥
For Palata Use Only
~289~
लेपपिण्डे पात्रलेपना.
नि. ३७८३८१ भा. २०२
२०३
॥ १३९ ॥
Norary or