________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||३८७||
दीप
अनुक्रम
[६१८]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः)
मूलं [६१८]
+ प्रक्षेपं [२६...
८०
--> “निर्युक्ति: [ ३८७] + भाष्यं [ २०४ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
श्रीओषनिर्युक्तिः द्रोणीया
वृत्तिः
॥ १४१ ॥
ण बीए तेषामभावात्, विइओ भंगो २ अण्णा हरिए अनंतरं न पतिडिया तस्याभावात् बीए अनंतरं पइडिआ तइओ र तहा अन्ना ण हरिए अनंतरं पइडिआ ण बीए अनंतरं पइट्ठिआ तयोरभावात्, चउत्थो ४, एस सुद्धो भंगो । एवं हरितत्रीजपदद्वयेनानन्तरप्रतिष्ठितत्वकल्पनया भङ्गचतुष्टयं लब्धं । इदानीं हरितबीजयोरेव परम्परप्रतिष्ठितत्वकल्पनया यथा भङ्गचतुष्कं लभ्यते तथोच्यते, तञ्चैवं हरिते परंपरपइडिआ गड्डी बीए परंपरपइडिआ एगो भंगो अण्णा हरिए परंपरइंडिआ ण बीए परंपरपइडिआ बीजानामभावात्, बिइओ भंगो, तहा अण्णा हरिते ण परंपरपइडिआ तेषामभावात् बीजे परंपरपइडिआ तइओ अण्णा ण हरिए परंपरपइडिआ णबीए परंपरपइडिआ चउत्थो भंगो तयोरभावात्, एस सुद्धो भंगो । 'आयादुपयं च पट्टिअंति एत्थंपि च भंगो' तथा तेष्वेव हरितत्रीजेषु आत्मा-आत्मा प्रतिष्ठितः द्विपदं च प्रतिष्ठितमिति, एतस्मिन्नपि पदद्वये चतुर्भङ्गिका भवति, कथम् ?, आया हरितबीएस पट्टिओ दुपयं च हरितबीएस पइडिअं एगो भंगो १ | तथा आया हरितबीएस पट्टिओ न दुपयं हरियबीएस पट्टिअं बितिओ तथा आया न हरितबीजेसु पइडिओ दुपयं च हरितबीएसु पट्टि तइओ इ । तथा आया हरितबीएसु न पट्टिओ दुपयं च हरितबीएसु न पतिट्ठिअं चउत्थो भंगो ४, एसो सुद्धो । एवं अन्नेवि परित्तणंताईहिं भंगा सबुद्धीए कहेयवा । हरिते बीएत्ति गयं, चलत्ति व्याख्यानयन्नाह - दवे भावे य चलं दद्दमि दुपइद्विअं तु जं दुपयं आया य संजमंमि अ दुविहा उ विराहणा तत्थ ॥ २०५ ॥ भा०) चलं द्विविधं द्रव्यचलं भावचलं च तत्र द्रव्यचलं 'दुपइद्विअं तु जं दुपयं' दुष्प्रतिष्ठितं यद्विपदं शकटं तद्रव्यचलमुच्यते, तत्र च द्रव्यचले लेपं गृह्णत आत्मसंयमविराधना भवति द्विविधा | भावचलप्रतिपादनायाह
For Parts Only
~ 293~
लेपपिण्डे पात्रलेपना. नि. ३८७ भा. २०४२०५
॥ १४१ ॥