________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१२] .. "नियुक्ति: [२...] + भाष्यं [७] + प्रक्षेपं [३... .. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||७||
॥९
॥
दीप
श्रीओघ-18/पुनरागमादेव केवलादिति । आह-दर्शमशुथैव किम् !, तदाह-दर्शनशुद्धस्य' दर्शनं शुद्धं यस्यासौ दर्शनशुद्धस्तस्य 'चरण' चरणानुयो नियुक्ति चारित्रं भवतीत्यर्थः, तुशब्दो विशेषणे, चारित्रशुद्धस्य दर्शन मिति ॥ अथवा प्रकारान्तरेण चरणकरणानुयोगस्यैव प्राधान्यं ।
गमहत्ता द्रोणीया
भा. ५-१० नाम वृत्तिः
प्रतिपाद्यते आदिभूतस्यापीति, तच्च दृष्टान्तबलेनाचलं भवति नान्यथेत्यतो दृष्टान्तद्वारेणाहजह रण्णो विसएसुं वयरे कणगे अ रयय लोहे आचत्तारि आगरा खलु चउण्ह पुत्ताण ते दिन्ना ॥८॥(भा०ार
'यथे'त्युदाहारणोपन्यासे राज्ञो विषयेषु जनपदेषु 'वज्र' इति वज्राकरो भवति, वज्राणि-रत्नानि तेषामाकरः-खानि-5 सार्वजाकरः । 'चिन्ता लोहागरिए'त्ति इत्यतः सिंहावलोकितन्यायेनाकरग्रहणं संबध्यते, एतेन कारणेन 'होति जत्ति इत्यस्मान-1 द वति क्रिया सर्वत्र मीलनीयेति । 'कनक' सुवर्णं तस्याकरो भवति द्वितीयः, 'रजत रूप्यं तद्विषयस्तृतीय आकरो भवति,
चशब्दः समुच्चये, अनेकभेदभिन्न रूप्याकरं समुच्चिनोति, 'लोहे यत्ति लोहमयस्तस्मिन् लोहे-लोहविषयश्चतुर्थ आकरो ४ भवति, पशब्दो मृदुकठिनमध्यलोहभेदसमुच्चायकः, 'चत्वारः' इति सहया, आक्रियन्त एतेष्पित्याकराः, तथा च मर्याद-15 दयाऽभिविधिना वा क्रियन्ते वज्रादीनि तेष्विति, खलुशब्दो विशेषणे, किं विशिनष्टि -सविषयाः सहस्त्यादयश्च ते पुत्रेभ्यो
दत्ताः, चतुर्णी 'पुत्राणां' सुताना 'ते' इत्याकरा 'दत्ताः विभक्ता इत्यर्थः ।। अधुना प्रदानोत्तरकालं यत्तेषां संजातं तदुच्यते|चिंता लोहागरिए पडिसेहं सो उ कुणह लोहस्स । वयराईहि अगहणं करिति लोहस्स तिन्नियरे ॥९॥(भा०)||॥९॥
लोहाकरोऽस्थास्तीति लोहाकरिकस्तस्मिन् लोहाकरिके चिन्ता भवति, राज्ञा परिभूतोऽहं येन ममाप्रधान आकरो दत्तः,
अनक्रम
[१२॥
SAREaaMana
~29~