________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [११] .→ “नियुक्ति: [२...] + भाष्यं [६] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
4
+
प्रत गाथांक नि/भा/प्र ||६||
बलवत्वात् , तथाऽपि चरणकरणानुयोगस्य न कर्तब्येति, एवं चोदकेनाशहिते सत्याह गुरु:-'तहवि अ महिहि चरण || 'तथापि एवमपि स्वविषयबलवत्त्वेऽपि सति महर्द्धिक चरणमेव, शेषानुयोगानां चरणकरणानुयोगार्थमेवोपादानात्, पूर्वोत्पन्नसंरक्षणार्थमपूर्वप्रतिपत्त्यर्थं च शेषानुयोगा अस्यैव वृत्तिभूताः, यथा हि कर्पूरवनखण्डरक्षार्थ वृत्तिरुपादीयते, तत्र हि कर्पूरवनखण्ड प्रधान न पुनवृत्तिः, एवमत्रापि चारित्ररक्षणार्थ शेषानुयोगानामुपन्यासात् , तथा चाह-'चारित्तरक्खणडा जेणियरे तिन्नि अणुओगा' चयरिक्तीकरणाचारित्रं तस्य रक्षणं तदर्थ चारित्ररक्षणार्थ येन कारणेन 'इतरे' इति धर्मानुयोगादयस्खयोऽनुयोगा इति । एवं व्याख्याते सत्याह-कथं चारित्ररक्षणमिति चेत्तदाह
चरणपडिवत्तिहडं धम्मकहा कालदिक्खमाईआ। दविए दसणसुद्धी दसणसुद्धस्स चरणं तु॥७॥ (भा०) 8 चर्यत इति चरणं-प्रतादि तस्य प्रतिपत्तिश्चरणप्रतिपत्तिः चरणप्रतिपत्तेः हेतुः कारणं निमित्तमिति पर्यायाः, किम् । दि तदाह-'धर्मकथा' दुर्गती प्रपतन्तं सत्त्वसवातं धारयतीति धर्मस्तस्य कथा-कथनं धर्मकथा चरणप्रतिपत्तेहेतुर्धर्मकथा, तथाहि
आक्षेपण्यादिधर्मकथाऽऽक्षिप्ताः सन्तो भन्यप्राणिनश्चारित्रमवाप्नुवन्ति, 'कालदिक्खमाईय'त्ति कलनं कालः कलासमूहो वा कालस्तस्मिन् काले दीक्षादया-दीक्षण दीक्षा-प्रवज्याप्रदानम् आदिशब्दादुपस्थापनादिपरिग्रहः, तथा च शोभनतिधिनक्ष-18 त्रमुहूत्तयोगादी प्रवज्याप्रदान कर्त्तव्यम् , अतः कालानुयोगोऽप्यस्यैव परिकरभूत इति, 'दविए'ति द्रव्ये द्रव्यानुयोगे, किं| भवति ?, इत्यत आह-दर्शनशुद्धिः' दर्शनं-सम्यग्दर्शनमभिधीयते तस्य शुद्धिः-निर्मलता दर्शनशुद्धिः, एतदुक्कं भवतिद्रव्यानुयोगे सति दर्शनशुद्धिर्भवति, युक्तिभिर्यथाऽवस्थितार्थपरिच्छेदात् , तदत्र चरणमपि युक्त्यनुगतमेव ग्रहीतव्यं, नए
दीप
अनक्रम
[११]
SUREmiratna
Crimaryou
~28~