________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१०] » “नियुक्ति: [२...] + भाष्यं [५] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र
वृत्तिः 18 ॥८॥
श्रीओध- धर्मगणितानुयोगौ तु एकयैव विभक्त्या, पुनव्यानुयोगो भिन्नया विभक्त्येति, तथाऽनुयोगशब्दश्चैक एबोपन्यसनीयः, चरणानुयो नियुक्तिः किमर्थ द्रव्यानुयोग इति भेदेनोपन्यस्त इति ?, अत्रोच्यते, यत्तावदुक्तं-चतुर्ग्रहणं न कर्तव्यं, विशिष्टपदोपन्यासात्, तद- गमहत्ता द्रोणीया सत्, यतो न विशिष्टसङ्ख्यावगमो भवति विशिष्टपदोपन्यासेऽपि, कुतः, चरणधर्मगणितद्रव्यपदानि सन्ति, अन्यान्यपि भा. ५-१०
सन्तीति संशयो मा भूत्कस्यचिदित्यतश्चतुर्ग्रहणं क्रियत इति, तथा यच्चोक्तं-भिन्नया विभक्त्या चरणपदं केन कारणेनोपन्यस्तम्, तत्रैतत्प्रयोजन, चरणकरणानुयोग एवात्राधिकृतः, प्राधान्यख्यापनार्थ भिन्नया विभत्त्या उपन्यास इति, तथा धर्मगणितानुयोगी एकविभक्त्योपन्यस्ती, अत्र तु क्रमेऽप्रधानावेताविति, तथा द्रव्यानुयोगे भिन्नविभक्त्युपन्यासे प्रयोजन, अयं हि एकैकानुयोगे मीलनीयः, न पुनलौकिकशास्त्रवद्युक्तिभिने विचारणीय इति, तथाऽनुयोगशब्दद्वयोपन्यासे प्रयोजन-18 मुच्यते यत्त्रयाणां पदानामन्तेऽनुयोगपदमुपन्यस्तं तदपृथक्त्वानुयोगप्रतिपादनार्थ, यच्च द्रव्यानुयोग इति तत्पृथक्त्वानुयोगप्रतिपादनार्थमिति । एवं व्याख्याते सत्याह परः-इह गाथासूत्रपर्यन्त इदमुक्तं-'यथाक्रम ते महर्द्धिका इति, एवं तर्हि
चरणकरणानुयोगस्य लघुत्वं, तत्किमर्थं तस्य नियुक्तिः क्रियते ?, अपि तु द्रव्यानुयोगस्य युज्यते कर्तु, सर्वेषामेव प्रधानतत्वात्, एवं चोदकेनाक्षेफे कृते सत्युच्यते
सविसयवलवत्तं पुण जुज्जइ तहविअमहिहि चरणं । चारित्तरक्खणट्ठा जेणिअरे तिन्नि अणुओगा॥६॥(भा०) II स्वश्चासौ विषयश्च स्वविषयस्तस्मिन् स्वविषये बलवत्त्वं पुनर्यज्यते-घटते, एतदुक्तं भवति-आत्मीयात्मीयविषये सर्व एव ||
बलवन्तो वर्तन्त इति, एवं व्याख्याते सत्यपरस्त्वाह-यद्येवं सर्वेषामेव नियुक्तिकरणं प्राप्त, आत्मीयात्मीयविषये सर्वेषामेव ||
-60-60
दीप
-
अनक्रम
[१०]
JAMEaratimun
~27~