________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१०] » “नियुक्ति: [२...] + भाष्यं [५] + प्रक्षेपं [३.... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र
पुनरप्याह-यद्यस्ति ततः पञ्चमी भणिता किम्?, आचार्य आह-अन्येऽप्यनुयोगाश्चत्वारः, अतः षष्ठी विद्यमानाऽपि नोक्तेति, ४ भावना पूर्ववत् । अन्येऽप्यनुयोगाः सन्तीत्युक्तं, न च ज्ञायन्ते कियन्तोऽपि ते ! इत्यतः प्रतिपादयन्नाहदचत्तारि उ अणुओगा चरणे धम्मगणियाणुओगे यादवियणुजोगे यतहा अहकम ते महिहीया ॥५॥(भा०) M व्याख्या-चत्वार इति संख्यांवचनः शब्दः अनुकूला अनुरूपा वा योगा अनुयोगाः, तुशब्द एवकारार्थः, चत्वार एव,
अन्ये तु तुशब्दं विशेषणार्थं व्याख्यानयन्ति, किं विशेषयन्तीति-चत्वारोऽनुयोगाः, तुशब्दावी च-पृथक्त्वापृथक्त्वभेदात्, कथं चत्वारोऽनुयोगाः ? इत्याह-'चरणे धम्मगणियाणुओगे ये चर्यत इति चरणं, तद्विषयोऽनुयोगश्चरणानुयोगस्तस्मिन् चरणानुयोगे, अत्र चोत्तरपदलोपादित्थमुपन्यासः, अन्यथा चरणकरणानुयोगे इत्येवं वक्तव्यं, स चैकादशाङ्गरूपः, |'धम्म' इति धारयतीति धर्मः, दुर्गतौ पतन्तं सत्त्वमिति, तस्मिन् धर्मे--धर्मविषये द्वितीयोऽनुयोगो भवति, स चोत्तराध्यदयनप्रकीर्णकरूपः, 'गणियाणुओगे य' इति गणितं तस्यानुयोगो गणितानुयोगः तस्मिन् गणितानुयोगे-गणितानुयोग
विषये तृतीयो भवति, स च सूर्यप्रज्ञप्यादिरूपः, चशब्दः प्रत्येकमनुयोगपदसमुच्चायकः, 'दवियणुओगे ति द्रवतीति द्रव्यं तस्यानुयोगो द्रव्यानुयोगः-सदसत्पर्यालोचनारूपः, स च दृष्टिवादः, चशब्दादमार्षः सम्मत्यादिरूपश्च, तथेति क्रमप्रतिपादकः, आगमोक्तेन प्रकारेण 'यथाक्रम' यधापरिपाट्येति, चरणकरणानुयोगाद्या 'महर्डिकाः' प्रधाना इति यदुक्तं भवति ।। एवं व्याख्याते सत्याह परः-'चरणे धम्मगणियाणुओगे य दबियणुओगे यत्ति यद्येतेषां भेदेनोपन्यासः क्रियते तत्किमर्थं चत्वारः इत्युच्यते, विशिष्टपदोपन्यासादेवायमर्थोऽवगम्यत इति, तथा चरणपदं भिन्नया विभत्त्या किमर्थमुपन्यस्तै ?,8
दीप
अनक्रम
[१०]
REaratinine
अनुयोगस्य चत्वारः भेदानाम् कथनं एवं वैशिष्ठयं
~26~