________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१४] .→ “नियुक्ति : २...] + भाष्यं [९] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||९||
9-0-%%
दीप
56454
एवं चिन्तायां सत्यां सुबुळ्यभिधानेन मन्त्रिणाऽभिहिता-देव ! मा चिन्ता कुरु, भवदीय एव प्रधान आकरो, न शेषा|8| आकरा इति, कुत एतदवसीयते ?, यदि भवत्संबन्धी लोहाकरो भवति तदानीं शेषाकरप्रवृत्तिः, इतरथा लोहोपकरणामावान्न प्रवृत्तिरिति, ततोऽनिर्वाह कारयतु कतिचिद्दिनानि यावदुपक्षयं प्रतिपद्यते तेषूपकरणजातं, ततः सुमहार्घमपि ते लोह ग्रहीष्यन्तीत्यत आह-'पडिसेह' इत्यादि, प्रतिषेधो-धारणा तं प्रतिषेधं करोत्यसौ लोहं प्रतीतमेव तस्य लोहस्य, तुशब्दो| विशेषणे, न केवलमनिर्वाहं करोत्यपूर्वोत्पादनिरोधं च, ततश्चैवं कृते शेषाकरेषूपस्कराः क्षयं प्रतिपन्नाः, ततस्ते वज्रादिभिग्रहणं कुर्वन्ति इतरे वज्राकरिकादयः, चशब्दान्न केवलं वज्रादिभिर्हस्त्यादिभिश्च, अत्र कथानकं स्पष्टत्वान्न लिखितम् , अयं दृष्टान्तः, साम्प्रतं दार्शन्तिकयोजना क्रियते यथाऽसौ लोहाकर आधारभूतः शेषाकराणां, तत्प्रवृत्ती शेषाणामपि प्रवृत्तेः, एवमत्रापि चरणकरणानुयोगे सति शेषानुयोगसद्भावः, तथाहि-चरणे व्यवस्थितः शेषानुयोगग्रहणे समर्थो भवति, नान्यथेति ॥ अस्यार्थस्य प्रतिपादनार्थं गाथासूत्रमाहएवं चरणमि ठिओ कर गहणं विही इयरेसिं । एएण कारणेणं हवइ उ चरणं महहीअं ॥१०॥ (भा०) __'एवं'मित्युपनयग्रन्थः 'चरणमिति चर्यत इति चरणं तस्मिन् व्यवस्थितः करोति विधिना ग्रहणमितरेषाम , इतरेषामिति | द्रव्यानुयोगादीनां, तदनेन कारणेन भवति चरणं महर्दिकम् । सुशब्दादन्येषां च गुणानां समर्थो भवतीति ॥ अधुना 'अल्पाक्षरां महार्था मिति यदुक्तं तद्व्याख्यानायाह
अनक्रम
[१४]
~30~