________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [५८८] .→ “नियुक्ति : [३७१] + भाष्यं [१८८...] + प्रक्षेपं [२५.... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||३७१||
वायुना भाग्यम् । वणस्सई अक्खो वितिचउ संपातिमा पाणा पडंति,पंचिंदियाणविवरत्ता घस्सति । एवं संजोएण निष्फो|| लेवो, इदानीं तस्य प्ररूपणा कर्त्तव्या।
अवकालिअलेवं भणति लेवेसणा नवि अ दिहा ते वत्तबा लेबो दिट्टो तेलुकदंसीहिं ॥ ३७२॥ ट्रिा पर आह-अर्वाकालिक लेप केचन प्रतिपादयन्ति, सदोषत्वाल्लेपस्य, तथा लेपैषणा च समये न कचिद् दृष्टा, यतो|8
द्विविधैव एषणा प्रतिपादिता-वस्वैषणा पाषणा च, ततश्चायम/कालिको यतो न युक्त्या घटते नापि समये दृष्ट इति । एवमुक्त आहाचार्यः-'ते बत्तबा' त एवं भणनीयाः-इदं वक्तव्याः, यदुत लेपो दृष्टखैलोक्यदर्शिभिः-जिनः, एतदुक्तं भवति-पात्रैपणां प्रतिपादयता लेपैषणा उक्तैव द्रष्टव्या, अन्यथा तद्व्यतिरेकेण पात्रग्रहणानुपपत्तेः, पात्रं हि लेपादिसंस्कृत-| | मेवोपयोगभाग् भवति नान्यथेति । इदानीमेतामेव गाथां भाष्यकारो व्याख्यानयतिआयापवपणसंजमउवधाओदीसई जओ तिविहो। तम्हा वदंति केई न लेवगहणं जिणा चिंति ॥१९२॥ (भा०)
पर आह-आत्मप्रवचनसंयमोपघातो दृश्यते यतस्त्रिविधस्तस्माद्वदन्ति केचन न लेपग्रहणं जिना युवते । इदानीं पर 8 एवात्मोपघातादि दर्शयन्नाहरहपडणउत्तिमंगाइभंजणं घट्टणे य करघाओ । अह आयविराहणया जक्खुल्लिहणे पवयणमि ॥१९३ ॥ (भा) | तस्य साधोपं गृह्णतो दुःस्थितस्य पतनेनोत्तमाङ्गादिभङ्गो भवति, घट्टने च-चलने सति रथस्य करस्य-हस्तस्य धातो| भवति-संपीडनं भवतीत्यर्थः, अथैषाऽऽत्मविराधनोक्ता, इदानी प्रवचनोपधात प्रदर्शयन्नाह-'जक्खुलिहणे पवयणमि
COMNANGAL
दीप
अनुक्रम [५८८]
GACAGRA
Santauratonा
अथ पात्र-लेपन पिण्डं वर्ण्यते
~282~