________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१९१] .→ “नियुक्ति: [३७२] + भाष्यं [१९३] + प्रक्षेपं [२५... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||३७२||
यक्षा-श्वास हि वक्षोऽक्षप्रदेशमुलिहति ततश्च तस्मिन् यक्षोल्लिहने सति 'प्रवचने' प्रवचनविषये उपघातो भवति । इदानीं पात्रलेपपिनियुक्तिः 18 संयमविराधनाप्रदर्शनायाह
ण्डः नि. द्रोणीया | दिगमणागमणे गहणातिहाणे संयमे विराहणया।महिसरिउम्मुगहरिआ कुंथू वासं रओघ सिया ॥१९४॥ (भाकात
३७२ भा. वृत्तिः PI लेपार्थ गमने च आगमने च ग्रहणे च लेपस्य संयमविराधना भवति, कथं ?-'महिसरिउम्मगहरिआकुंथुत्ति तत्र गच्छतो.
18 १९२-१९६ ॥१३६॥ मही सचित्ता भवति, तथा सरिदुत्तरमेऽप्कायविराधना भवति, तथा ग्रहणे चाग्निविराधना भवति, स हि गृह्णन् कदाचिदुल्मुकं| दिचालयति ततश्चाग्निविराधना, यत्राग्निस्तत्र वायुना भाव्यं, तथा कदाचिदसौ गन्त्री हरितकुन्थुकादिमध्ये व्यवस्थिता भवति
ततश्चासौ लेपं गृहन् तानि विराधयति, अधयाऽनया भल्या संयमविराधना भवति-'वासं रओ व सिआ' तत्र गतस्य ४ कदाचिद्वर्ष भवति ततश्चाष्कायविराधना अथ रजःसंपातो भयति ततश्च पृथिवीकायविराधना भवति, एवमुक्त सूरिराह
दोसाणं परिहारो चोयग ! जयणाइ कीरई तेसिं । पाए उ अलिप्पंते ते दोसा हुंति णेगगुणा ॥१९५।। (भा०) 4 दोषाणां परिहारस्तेषां चोदकोक्तानां कियत इति संबन्धः, कथं क्रियते ? इत्यत आह-हे चोदक! यतनया लेपस्य*
ग्रहणं क्रियते, ततक्ष यतनया ग्रहणे सत्यात्मोपघातादयो दोषा न भवन्ति, पात्रे चालिप्यमाने त एष दोषा यत्त्वयोदिता आत्मोपघातादयः अनेकगुणा-अनेकप्रकारा भवन्ति । अधुनाऽऽचार्य एवात्मोपघातादि दर्शयन्नाहउहाई विरसमी मुंजमाणस्स हुंति आयाए । दुग्गंधि भायणमि य गरहा लोगो पवयणमि ॥१९६॥ (भा०),
॥१३॥ अादि-छर्दनादिदोषो भवति विरसे तक पात्रे भुञ्जतः ततश्चात्मविराधनैव भवति । तथा दुग्गंधि तत्र भाजने13/
दीप
अनुक्रम [५९१]
Santaratunmlina
~283~