________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [५८६] .→ “नियुक्ति : [३६९] + भाष्यं [१८८...] + प्रक्षेपं [२५.... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र
||३६९||
श्रीओघ-ला सभित्तो पचायण पंथुवदेसे य भिक्खु दाणाई । सीसहियअचित्ते मीसहि सरक्खपहपुच्छा ।। ३६९॥ 18
एपिण्डवर्णने नियुक्तिः
*बिकलपश्चे. द्रोणीया प्रथमाई सुगम, सचित्तमनुष्यप्रयोजनमुक्तम् , इदानीमचित्तमनुष्यपिण्डदर्शनायाह-'सीसट्टिग अचित्ते'त्ति अचित्तेन टू
न्द्रियमनुवृत्तिः
शिरःकपालेन प्रयोजनं भवति, पित्तारुए घसिऊण दिजइ, वेषपरायतादि क्रियते ।इदानीं मिश्रमनुष्यपिण्ड उच्यते-'मीसहिसर- ध्यदेवा नि.
क्खपहपुच्छा' मिश्रोऽस्थियुक्तो यः सरजस्कः-कापालिकस्तस्य मिनस्य पधि पृच्छयोपयोगः। इदानीं देवोपयोगप्रतिपादनायाह- २६६-३७० ॥१३५॥ खमगाइकालकजातिएसु पुच्छेज देवयं किंचि । पंथे सुभासुभे वा पुच्छेज्ज व दिवमुवओगो ॥ ३७॥ 15
पात्रलेपपि
|ण्डः नि. क्षपकादिः कश्चिद्, आदिशब्दादाचार्यादयः कालकार्यादी स्वमृत्युप्रच्छनादौ-आदिग्रहणात्सवादिकार्ये उत्पन्ने 'पृच्छेत्' ३७१ अर्थयेत् काश्चिद्देवतां, पधि वा गच्छन् शुभाशुभं पृच्छेत् , अथवा शुभाशुभं-दुर्भिक्षादि पृच्छेत् , ततश्चायं दिव्यपिण्डो-14 पयोगः । एवं तावत्सचित्तो नवप्रकारः पिण्ड उक्तः, तदनन्तरं मिश्रोऽपि पिण्डो नवप्रकारः प्रतिपादितः, अचित्तोऽपि नवप्रकारः प्रतिपादित एव, इदानी दशमो भेदोऽचित्तो लेपपिण्ड उच्यते, स चैतेषामेव पृथिव्यादीनां नवानां भेदानां संयोगेन भवति, एतदेव प्रदर्शयन्नाहआ अह होइ लेवपिंडो संजोगेणं नवह पिंडाणं । नायवो निष्फनो परूवणा तस्स कायवा ।। ३७१ ॥
ICC ||१३५॥ 31 अथ भवति लेपपिण्डः संयोगे नवानां पिण्डानां निष्पनो ज्ञातव्यः, कथं ?, दुचका गडिआ, तत्थ अक्खे मक्खिए पुढ-151 दाविकायस्स रजो लग्गति, आउकाओ नदीए उत्तरओ लग्गइ, तेउकाओ तत्थ लोहं घंसति, वायू तत्थेव, यत्राग्निस्तत्र
दीप
अनुक्रम [५८६]
Shimlassibieo
~281~