________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [५७६] .→ “नियुक्ति: [३५९] + भाष्यं [१८८...] + प्रक्षेपं [२५.... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||३५९||
दीप
श्रीओघ-शान्ति-जेलयाणि मुफेलयाणि च, तत्रात्र मुघल्लयाणि द्रष्टव्यानि । इदानी वायुकाय उच्यते, असावपि त्रिविधः सचित्ता- पिण्डवर्णन नियुक्तिनादिरूपः, तत्र नैश्चयिकसचित्तप्रतिपादनायाह
वस्त्र धावने द्रोणीया सबलयघणतणुवाया अतिहिमअतिदुदिणे य निच्छइओ । ववहार पायमाई अकंतादी य अचित्तो॥ ३६०॥131
लिनि. ३५७
अग्निवायुपि | सह वलयैर्वर्त्तन्त इति सवलयाः धनवाताश्च तनुवाताश्च सवलयाश्च ते घनतनुवाताश्च २ ते निश्चयतः सचित्ताः । तथाऽ
४ाण्डौ नि. ॥१३३॥
तिहिमपाते यो वायुरतिदुर्दिने च यो वायुः स नैश्चयिकः सचित्तः, व्यवहारतः पुनः प्राच्यादि-पूर्वस्यां यो दिशि, आदिग्र- ३५४-३६० हणादुत्तरादिग्रहणं, एतदुक्तं भवति-अतिहिमअतिदुर्दिनरहितो यः प्राच्यादिवायुः स व्यवहारतः सचित्तः । इदानीमचित्तः 'अकंताई य अचित्तोत्ति यः कर्दमादावाकान्ते सति भवति सोऽचित्तः, स च पञ्चधा-अकंते धंते पीलिए सरी-1 राणुगए समुच्छिमे, तत्थ अर्कतो चिक्खिलाइसु, धंतो दतियाइसु, पीलिओ पोत्तचम्माईसु, सरीराणुगओ ऊसासनीसासवाऊ उदरत्थाणीओ, समुच्छिमो तालियंटाईहिं जणिओ । इदानीं मिश्र उच्यते, आह-किं पुनः कारणं मिश्रः पश्चाव्याख्यायते?, उच्यते, अचित्तेनैव साधुर्व्यवहारं करोति, स च गृहीतः सन्नेव मिश्रीभवति, अस्यार्थस्य प्रदर्शनार्थ पश्चान्मित्र उच्यते। हत्थसयमेग गंता दइउ अचित्तो बिडय संमीसो । तइयंमि उ सच्चित्तो वत्थी पुण पोरिसिदिणेहिं ॥ ३६१॥ __ अचित्तवायुभृतो इतिस्तरणार्थं गृह्यते, स च क्षेत्रतो हस्तशतमेकं यावद्गत्वाऽपि अचित्त एव, तोयं नीत्वाऽपि ततो हस्तशतादूई द्वितीयहस्तशतप्रारम्भेऽपि मिश्रो भवति, तृतीयहस्तशतप्रारम्भे सचित्तो भवति, क्षेत्रमङ्गीकृत्य यावता कालेन
अनुक्रम [५७६]
|॥१३३।।
~277