________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१४] .→ “नियुक्ति: [३५७] + भाष्यं [१८८...] + प्रक्षेपं [२५.... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||३५७||
अच्छोडपिट्टणामु त ण धुवे धावे पतावणं न करे। परिभोगमपरिभोगे छायातव पेह कल्लाणं ॥ ३५७॥ इदानीं स साधुः प्रक्षालयन् कर्पटानि नाच्छोटयति रजकवत्, नापि च पिट्टयति काष्ठपिट्टनेन स्त्रीवत्, किन्तु हस्तेन मनाग् यतनया धावनं करोति, धौतानि च वस्त्राणि नातपे प्रतापयति, मा भूत्तत्र काचित् षट्पदी, स्यात् कानि पुनरातपे कार्याणि कानि वा न ? इत्याह-'परिभोगमपरिभोगे'त्ति तानि कर्पटानि द्विविधानि भवन्ति-परिभोग्यानि अपरिभोग्यानि च, तत्र यथासोन छायातपयोः कार्याणि, परिभोग्यानि छायायां शोष्यन्ते, मा भूत्तत्र षट्पदी स्यात् , अपरिभोग्यान्यातपे, | 'पहे'त्तिं तानि च कर्पटानिशुष्यन्ति सन्ति निरूपयत्यपहरणभयात्। 'कल्लाणगंति पश्चात्तस्य प्रक्षालनप्रत्ययमेककल्याणक प्रायश्चित्तं दीयते । उक्तोऽप्कायः, साम्प्रतमग्निकाय उच्यते
इगपागाईणं बहुमज्झे विजुयाइ निच्छाओ। इंगालाई इयरो भुम्मुरमाई पमिस्सो उ॥ ३५८ ॥ असावपि त्रिविधः, तत्र सचित्त इष्टकापाकादीनां बहुमध्ये विद्युदादिको नैश्चयिको भवति, अङ्गारादिश्वेतरो व्यावहा-18 रिका भुर्मुरादिका-उस्मुकादिमिश्रो भवति । इदानीमचित्ताग्निकायस्योपयोगमचिसाग्निशरीरोपयोगं च दर्शयन्नाहओदणवंजणपाणगआयामुसिणोदगं च कुम्मासा । उगलगसरक्खसई पिप्पलमाई य परिभोगो ॥ ३५९॥
ओदनं-कूरादि व्यञ्जनं-तिम्मणं पानक-आचाम्लं आयाम-अवश्रावणं उष्णोदकं कुल्माषाच, एतानि अग्नेनिर्वस्यानि कार्याणि, ततश्चैभिरुपयोगः क्रियते । इदानीमग्निनिवर्तितशरीरोपभोगं दर्शयन्नाह-डगलका-इष्टकाखण्डा अतीव पकाः सरक्खो-भस्म सूच्यः पिप्पलक:-क्षुरकः, एवमादिभिरचित्तरग्निशरीररुपयोगः क्रियते, अग्निशरीराणि च द्विविधानि भष
दीप
अनुक्रम [५७४]
E4%A1
भो०२२
~276~