________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१७१] .→ “नियुक्ति : [३५४] + भाष्यं [१८८...] + प्रक्षेपं [२५.... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||३५४||
इत्तिः
दीप
श्रीओप-यात्परीक्ष्यसे, पक्षाबकल्प पुनः प्राहमोति, पाहते च कल्पे यदि न गम्ति षट्पद्यस्तदा धावयेत्-प्रक्षालयेन् । तेपिण्डनिक्षनियुक्तिः च प्रक्षाळयन्त:--
प.नि. - द्रोणीया
३५३-३५९ निचोदमस्स गहणं कई भाणेसु असुइ पडिसेहो । गिहिभायणेसु गहणं ठियवासे मीसि छारो ॥ ५५॥131
| वखप्रक्षा'तेच साधवचीरप्रक्षालनार्थ नीबोदकस्य ग्रहणं कुर्वन्ति, तत्राह-केई भाणेसु'त्ति केचनैवं ब्रुवते यदुत "भाजनेषु
लन ॥१३२॥
दापात्रेषु नीबोदकमहर्ण कार्य, आचार्य आहे-'असुइ' लोका एवं भणन्ति, यदुत-अशुचय एते, ततश्च प्रतिषेधं कुर्वन्ति । क
पुर्नग्राह्यमित्यत आह-गिहिभायणेसु' गृहस्थसत्केषु भाजनेषु-कुण्डादिषु भाजनेषु गृह्यते, कदा-'ठियवासें स्थिते | प्रवर्षणे-थके वरिसियो, 'मीसग ति अथात्र प्रवर्षप्ति पर्जन्ये गृह्यते ततो गृहतो मित्रं भवत्वन्तरिक्षोदकपातात् तस्मा-दि स्थिते प्रवर्षणे प्राय, गृहीतेचवार क्षेपणीयो वेन सचित्तता न याति । कस्य पुनः प्रथममुपधिः प्रक्षालनीय इत्यत आह
गुरुपचक्खाणगिलाणसेहमाईण घोवणं पुवं । तो अप्पणा पुषमहाकडे व इतरे दुचे पच्छा ।। ३५६ ॥ प्रथमं गुरोरुपधिःप्रक्षाल्यते ततः पिचक्खाय ति प्रत्याख्याता-अनशनस्थस्तस्योपधिः प्रक्षाल्यते समाधानार्थं ततो| ग्लानख पश्चात्सेहत्य मा सम्मळपरीवहपीडया चित्तभङ्गः, एवमेतेषां पूर्वमुपधिःक्षाल्पते तत आत्मनः क्षालयत्युपषिं। इदानी
काबि प्रथम क्षालनीयानि इल्याह-'पुवमहाकडे'त्ति यान्येकलण्डानि अतूर्णितानि च तानि यथाकृतानि पूर्वमक्षालबति, ॥१३॥ दइयरे दुवे पच्छसि इतरी दो बखभेदी पात्प्रक्षालयन्ति, एकान्यल्पपरिकर्माणि-यानि कचिन्मनाक् तूर्णितानि अन्यानि
बहुपरिकर्माधि यानि विधा सीवितानि पूर्थिवानि च, अल्पपरिकर्माणि च क्षावित्या तो बहुपरिकणि क्षालयति ।
अनुक्रम [५७१]
RAARAKESE
REnatara
~275~