________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [५६९] » “नियुक्ति: [३५२] + भाष्यं [१८८...] + प्रक्षेपं [२५... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||३५२||
पात्रस्य 'पहोवार' परिकरणं पात्रबन्धादिकं न विश्रामयेत् , तथा 'दुन्नि निसजेत्ति रजोहरणनिषद्याद्वयं एका और्णिका बाह्यनिषद्या द्वितीया मध्यवर्तिनी क्षोमनिषद्या इदं द्वयं न विश्रामणीयं 'तिपत्ति एकः संस्तारकपट्टको द्वितीय उत्तरपट्टकः तृतीयश्चोलपट्टकः 'पोत्तित्ति मुखवस्त्रिका रजोहरणं-प्रतीतमेव एतानि न विश्रामयेत्, यतो नान्यान्यनुपभो-टू ग्यानि सन्ति । तत्र च षट्पदसङ्कमणं कथमित्याह-जयगा संकमणा' यतना वस्त्रान्तरितेन हस्तेनान्यस्मिन् वस्त्रे षट्पदीः सङ्कामयति ततो धावनं करोति । इदानीं शेषमुपधि विश्रामयतो विधिमाहअम्भितरपरिभोगं उरि पाउणइ णातिदूरे यातिनि यतिन्नि य न एक निसि ए काउं पढिरछेज्जा ॥ ३५३ ॥
अम्भितरपरिभोग क्षोमकल्प शेषकल्पयोरुपरि प्रावृणोति, कतराः?, त्रयस्तित्र इति वक्ष्यति, तथा नातिदूरे नात्याIPIसने तमेव कल्प रात्रित्रयमेव स्थापयति, 'तिनि य तिन्नि यत्ति पदद्वयं योजितमेव द्रष्टव्यं, एक निसिङ काउंति एका रित्रिमात्मोपरि कीलकादौ स एव कल्पः स्थाप्यते । 'पडिच्छे जत्ति एवं सप्त दिनानि परीक्षा कार्या । अथवा 'परिक्खेज-15 त्ति एवं सप्तवाराः कृत्वा पुनश्च शरीरे वखं प्रावृत्य परीक्षणीयं, यदि पट्पयो न लगन्ति ततः प्रक्षालनीयमिति ॥
केई एकेकनिसि संवासे तिहा पडिच्छति । पाउणियजयणलग्गति छप्पया ताहे धोचेजा ॥ ३५४ ॥ केचनाचार्या एवमाहुः-'एकेकनिसिं संवासे'ति अयमत्रार्थ:-तमभ्यन्तरं कल्प क्षोममितरकल्पयोरुपरि एको रात्रि प्रावृणोति, पुनरपरस्यां रात्रावात्मासन्ने स्थापयति, पुनरपरस्यां रात्रौ आत्मोपरि कीलकादी लम्बमानं करोति, एवं त्रिरात्र | 5/
SAKADCASSAMOSAKAUSA
दीप
अनुक्रम [५६९]
~274~