________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||३४८||
दीप
अनुक्रम [ ५६५ ]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) “निर्युक्ति: [ ३४८] + भाष्यं [ १८८... ] + प्रक्षेपं [२५...
FO
मूलं [५६५ ] • → पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
श्रीओप
निर्युक्तिः
द्रोणीया
वृत्तिः
॥१३१॥
Jan Erato
तथा प्लवनेन च सत्त्ववधो भवति, तथाऽऽत्मोपघातश्च भवति हस्ते कण्डकपतनादिति । आह-यद्येवं न धावितव्यान्येव चीवराणि, उच्यते, वर्षाकाले प्रक्षालयितव्यानि, अथ न प्रक्षाल्यन्ते तत एते दोषा भवन्ति
अभारणपणए सीपलपावरण अजीर गेलने । ओभावणकायवहो वासासु अधोवणे दोसा ॥ ३४९ ॥ मनातिगुरूणि भवन्ति, तथा 'चुडण'त्ति जीर्यन्ते पनकश्च तत्र लगति पनकः--फुल्ली, शीतलप्रावरणे चाजीर्ण भवति, ततश्च ग्लानता भवति, तथा 'उबहावणा' परिभवो भवति कायवधश्च भवति, तानि हि आर्द्राणि श्योतन्ति सन्ति अष्कायादि विनाशयन्ति, एते वर्षास्वधावने दोषाः । कदा प्रक्षालनं कार्यमित्याह
अप्पत्ते चिप वासे सर्व उवहिं धुवंति जयणाए । असइए व दवस्स उ जहनओ पायनियोगो ॥ ३५० ॥ वर्षाकाले अप्राप्ते एव अर्द्धमासमात्रेण सर्वमुपधिं प्रक्षालयन्ति यतनया । अथोदकं प्राशुकं प्रचुरं नास्ति ततो जघन्येन 'पात्रनिर्योगं' पात्रकोपकरणं प्रक्षालनीयं येन गृहस्था भिक्षां प्रयच्छन्तो न जुगुप्सन्ते इति । आह-सर्वेषां वर्षपर्यन्त एवोपधिः प्रक्षाल्यते ?, न इत्याह
आयरियगिलाणाणं मला महला पुणोवि धोवंति। मा हु गुरूण अवन्नो लोगंमि अजीरणं इयरे ॥ ३५१ ॥ सुगमा || नवरं 'अजीरणं इपरे त्ति इतरेषां ग्लानानां चीवराणि प्रक्षालनीयानि यदि न प्रक्षाल्यन्ते ततोऽजीर्ण भवति । इदानीमुपधिप्रक्षालनकाले कानि न विश्रामणीयानि ? इत्याह
पायरस पडोयारं दुनिसज्जे तिपट्टपोत्तिरयहरणं । एते ण उ विस्सामे जयणा संकामणा धुवणा ।। ३५२ ।।
अथ वस्त्र प्रक्षालन विधिः वर्ण्यते
For Parts Only
~273~
पिण्ड निक्षे
पः नि. ३४६-३५२ बखप्रक्ष लनं
॥१३१॥