________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [५६२] .. "नियुक्ति: [३४५] + भाष्यं [१८८...] + प्रक्षेपं [२५.... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||३४५||
दीप
केई मणति-जाव बुब्बुया ण फिति ताव तं मीस, अण्णे भणंति-भंडवलग्गा बिंदुणो ण सुकंति आव ताव मीसं, अण्णे मयंति-अब बारला ग सिझति ताव मीसं, एते अणाएसा, जम्हा एयाणि तिण्णि वत्थूणि कयाइ चिरेण होंति कयाई सिग्मतरं चेव माधारवशात् , तम्हा पाउलोदगं जदा बहु पसन्न होइ तदा तं अचित्तं भवत्ति, अथवा मुक्त्वा तम्दुलोदकर बहुप्रसन्नं यदन्यदादेशत्रितयं प्रतिपादित तथ मिश्र द्रष्टध्यमिति । उक्तो मिश्रोऽप्कायः, इदानीमचित्तप्रतिपादनाथाह
सीमसारखते अग्नीलोणूसअंपिले नेहे । वक्रतजोणिएणं पओयणं तेणिमं होंति ॥ ३४६ ॥ पूर्वक्त् । तेन चाषित्ताकायेन इवं प्रयोजन क्रियतेपरिसेपपिषमहत्वाइघोषणा चीरघोषणा देव । आयमण भाणधुवणे एमाइ पोषणं बहुहा ॥ ३४७॥
परिपेक-सेचन कुष्ठाद्युत्थिते सति क्रियते, तथा पानं हस्तादिधावनं चीरधावनं च क्रियते, तथा आचमनं भाजनम-10 वालनं च क्रियते, एवमादीनि प्रयोजमानि बहुधा भवन्ति । इदानी चीरमक्षालन क्रियत इत्युक्तं तच ऋतुबद्ध न कर्त्तव्यं |/ अथ क्रियते सत एते दोषा भवन्ति
उउपद्धधुवण पाउस भविणासो अठाणठवणं च । संपाइमघाउवहो पलवण आसोपघातो य ॥ ३४८॥ | ऋतुबद्धः-शीतोष्णकाली मिलितावपि चैव भण्यते, तत्र यदि चीवराणां धावनं क्रियते ततो बाकुशिको भवति विभू-18 पणशील इत्यर्थः, यदा पविभूषणशीलस्तदा ब्रह्मविनाशो भवति, तथा अस्थानस्थापनं च भवति, यदुत नूनमयं कामी वनात्मानं मण्डपति वतबास्थावस्थापनम्-अयोग्यवास्थापनं भवतीति, तथा संपातिमसवानां वायोश्च पधो भवति,
अनुक्रम [५६२]
~272