________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [५५९] » “नियुक्ति : [३४२] + भाष्यं [१८८...] + प्रक्षेपं [२५.... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||३४२||
श्रीमओय-10 ठाणमिसीपतुपट्टण पचाराईणि चेच उस्सग्गो। घट्टगडगलगलेवो एमाइ पोषणं बहहा ॥ ३४२॥
पिण्डनिक्षे. नियुक्तिः
पः नि. स्थान-कायोत्सर्गः सोऽचेतने पृथिवीकाये क्रियते निषीदनम्-उपवेशनं त्वग्वर्त्तनं-निमज्जनं च क्रियते उच्चारादीनां
३४०-३४५ बोत्सर्गः क्रियते, 'घट्टग'त्ति पट्टकः-पाषाणका येन पात्र लेपितं सत् घृष्यते, तथा डगलकाः अपामप्रोछनार्थं लेपकच वृत्तिः
| पात्रकाणां, एवमादि प्रयोजनमचित्तेम पृथिवीकायेन भवति । उक्तः पृथिवीकायः, इदानीमकाय उच्यते, असावपि विविधः ॥१३॥ सचित्तमिश्राचित्तभेदः, तत्र सचित्तप्रतिपादनायाह
घणजदहीघणवलया करगसमुपहाण बहुमज्झे । अह निच्छयसचित्तो ववहारनयस्स अगडाइं ॥ ३४३॥ ते
घनोदधयो रत्नप्रभापृथिव्यादीनां घनवलयामि च करकाश्च एतेषु निश्चयतः सचित्तोऽप्कायः समुद्रबहुमध्ये-मध्यप्रदेशे द्रहमध्ये च निश्चयसचेतनः, व्यवहारनवस्य पुनरगडादौ-कृपादौ योऽप्कायः स व्यवहारतः सचिसः । इदानीं मिश्रप्रतिपादनायाह
उसिणोदगमणुवत्ते दंडे वासे य पडिअमेत्ते य । मोत्तूणाएसतिगं चाउलउदगं बहुपसन्नं ॥ ३४४ ॥ उष्णोदकमनद्वृत्ते दण्डे मिनं भवति, तत्व माझे जीवसंघाओ पिंडीभूओ अच्छइ पच्छा उबत्ते सो परिणमइ, सो जाव 8
॥१३०॥ परिणमद ताव मीसो, वासे य पडियमिसे-वर्षे च पतितमात्रे मिश्रो भवत्यकायः, तम्दुलोदके व्यवस्था का , तदुच्यते, टा 'मोतूण'इत्यादि, तदपि मिश्र बहु प्रसन्नं सदचेतन भवति आदेशत्रितयं मुक्त्वा तदनेकान्तान् ॥के च ते आदेशाः थाएसतिगं दुध विन्दूतह चाउला न सिजसंति । मोसूण तिपिणवेए चाउलउदगं बहु पसणं ॥ ३४५॥
दीप
+C+CKASSANSAR
अनुक्रम [५५९]
REmiratinandana
~271