________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [५५६] .→ “नियुक्ति : [३३९] + भाष्यं [१८८...] + प्रक्षेपं [२५.... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
SACMk
गाथांक नि/भा/प्र ||३३९||
अत आह-पोरिसीएगदुगतिर्ग' यथासक्न च 'बहुइंधणमसिधणथोविंधग' यदि बहु इन्धनं स्वल्पः पृथिवीकायदस्ततः पौरुषीमात्रं यावत् मिश्रो भवति, मध्ये तु इन्धने अर्द्धमिन्धनस्य अर्द्ध पृथिवीकायस्य यत्र स पौरुषीद्वितयं यावन्मिश्रा स्वल्पेन्धनस्तु पृथिवीकायः पारुषीत्रयं यावन्मिश्रो भवति । उक्को मिश्रा, इदानीमचित्त उच्यते, स चैवं भवति
सी उपहखारखते अग्गीलोणूसविले नेहे । वकंतजोणिएणं पओयणं तेणिमं होति ॥ ३४० ॥ | शीतशस्त्राभिहतः उष्णशस्त्राभिहितः क्षारः-तिलक्षारादिस्तेनाभिहतो यः क्षत्रशस्त्रेणाभिहतः, क्षत्र-करीषविशेषः, अग्नि-18 शस्त्राभिहतः लवणशस्त्राभिहतः (अवश्यायशस्त्राभिहितः) काञ्जिकशस्त्राभिहतः, स्नेहेन-घृतादिना शस्त्रेणाभिहतः सन्
यो व्युत्क्रान्तयोनिका, अथवा 'विकतजोणिएवि य केचित्पठन्ति, तत्रायमर्थ:-न्युत्क्रान्ता-अपगता योनिः स्वयमेव यस्य |४|| पृथिवीकायस्य तेन च 'इदं वक्ष्यमाणं प्रयोजनं भवति । किं तत्प्रयोजनमित्यत आह
| अवरद्धिग विसबंधे लवणेण व सुरभिउवलएणं च । अचित्तस्स उ गहणं पओयणं होइ जं चऽनं ॥ ३४१॥ -1| द अवरद्धिगा-लूता फोडिआ तस्यां लूतास्फोटिकायामुत्थितायां दाहोपशमार्थमचेतनेन पृथिवीकायेन परिपेकः क्रियते,
यदिवा अवरद्धिगा-सर्पदंशस्तस्मिन् परिषेकादि क्रियते, दंशे विषे वा पतिते सति तयाऽचेतनया मृत्तिकया बन्धो दीयते, लवणेन वा प्रयोजनमषितेन भवति, 'सुरहितोवलएणं वत्ति गन्धारोहकेणापि किश्चित्प्रयोजनं भवत्यामादौ, एभिः प्रयोजनरचेतनस्य पृथिवीकायस्य ग्रहणं भवति-प्रयोजनं भवति । इदं च वक्ष्यमाणलक्षणमन्यत्
दीप
अनुक्रम [५५६]
JAATEucatunni
~270~