________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||३३७||
दीप
अनुक्रम [ ५५४ ]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २/१ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [५५४ ] • "निर्युक्ति: [ ३३७] + भाष्यं [ १८८... ] + प्रक्षेपं [२५...
0
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
श्रीओषनिर्युक्तिः
द्रोणीया
वृत्तिः
॥१२९॥
अचित्तः पृथिवीकायादिपिण्डः स सचित्तपूर्वको भवतीतिकृत्वा[ऽतः ] स एव प्रथमं सचित्तः प्रतिपाद्यते, तथोपन्यासोऽपि सचित्तस्यैव प्रथमं कृतः, तथा योऽसौ सचित्तो मिश्रश्च एकैको नवप्रकार उक्तः सोऽप्यनेनैव क्रमेण व्याख्यातो भवतीतिकृत्वा पूर्व सचित्तं व्याख्यानयन्नाह
पुढविकाओ तिविहो सञ्चितो मीसओ य अचित्तो। सचित्तो पुण दुविहो निच्छयववहारिओ चैव ॥ ३३७ ॥ पृथिवीकायस्त्रिविधः सचित्तो मिश्रोऽचित्तश्च तत्र सचित्तो द्विविधः- निश्चयसचित्तो व्यवहारसचित्तश्च ।
निच्छयओ सचित्तो पुढविमहापद्रयाण बहुमज्झे । अचित्तमीसवज्जो सेसो ववहारसच्चित्तो ॥ ३३८ ॥ निश्चयतः सचित्तः पृथिवीनां रत्नशर्कराप्रभृतीनां संबन्धी यः 'महापर्वतानां' हिमवदादीनां च 'बहुमध्ये' मध्यदेशभागे । इदानीं व्यवहारस चित्तप्रतिपादनायाह-अचित्तवर्जः मिश्रवर्जश्च, एतदुक्तं भवति योऽचित्तो न भवति न च मिश्रः व्यवहारतः सचेतन इति, स चारण्यादौ भवति यत्र वा गोमयादि नास्ति । उक्तः सचित्तः पृथिवीकायः, इदानीं मिश्रपृथिवीकार्य प्रतिपादयन्नाह
खीरदुमहे पंथे कट्टोल्ला इंधणे व मीसो य। पोरिसि एगदुगतिगं बहुघणमज्झथोवे अ ॥ ३३९ ॥ क्षीरद्रुमाः- उदुम्बरादयस्तेषामधो यः पृथिवीकायः स मिश्रः, ते हि क्षीरद्रुमा मधुरस्वभावा भवन्ति, पथि च मिश्रपृथिवीकायः, 'कट्टोल्लो'त्ति हलकृष्टो यः पृथिवीकायस्तत्क्षणादेव आर्द्रश्च शुष्कश्च कचिन्मिश्रपृथिवीकायः 'ईघणे'त्ति इन्धनंगोमयो भव्यते, तत्थ कुम्भकारेण सद्रवो आणिओ तेण मिलितो संतो पृथिवीकायो मिश्रो भवति, कियत्कालं यावद् ?
For Pernal Use Only
~ 269~
पिण्डनिक्षेपः नि.
३३५-३३९
॥१२९॥
arr