________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [५५१] .→ “नियुक्ति: [३३४] + भाष्यं [१८८...] + प्रक्षेपं [२५.... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||३३४||
स्थापना द्विविधा-सद्भावस्थापना असद्भावस्थापना चेति, साक्षविषया सभावस्थापना असद्भावस्थापना च भवति, कर्थ, बदा एक एवाक्षः पिण्डकल्पनया बुझ्या कल्प्यते तदाऽसद्भावस्थापना, यत्र पुनस्त एवाक्षाखिप्रभृतय एकत्र स्थाप्यन्ते तदा सद्भावस्थापना, एवं 'वराटकेषु' कपर्दकेषु, तथा काष्ठकर्मणि वेति, यदैकमेव काष्ठं पिण्ड एष इत्येवं | कल्प्यते तदाऽसद्धावस्थापना, यदा तु एकत्र बहूनि मिलितानि पिण्डत्वेन कल्प्यन्ते तदा सद्भावस्थापना, एवं 'पुस्ते। धीउलिकादी पुत्तलिकादिष्वपि एवं चित्रकर्मण्यपि, यदैकचित्रकर्मणि पुत्तलपिण्ड इति स्थाप्यते तदाऽसमावपिण्डस्थापना यदा त्रिप्रभृति पिण्डबुझ्या कल्प्यते तदा सद्भावस्थापना, एवं सद्भावपिण्डमसहायपिण्डं च जानीहि । इदानीं द्रव्यपिण्डस्य
शररीभव्यशरीरव्यतिरिक्तस्य प्रतिपादनायाहतिविहो य दवपिंडो सचित्तो मीसओ य अचित्तो । अचित्तो य दसविहो सचित्तो मीसओ नवहा ॥ ३३५ ॥
त्रिविधो द्रव्यपिण्डः सचित्तोऽचिसो मिश्रश्चेति, तत्र योऽसावचित्तः स दशविधः सचित्तो नवप्रकारः मिश्रश्च नवधा ॥ सातत्राचित्तपिण्डप्रतिपादनायाह
पुढवी आउछाए तेउवाऊषणस्सई चेव । यिअतिअचउरो पंचिंदिया प लेवो य दसमो ७ ॥ ३३६ ॥ पृथिवीकायपिण्डः अकायपिण्डतेजस्कायपिण्डः वायुकायपिण्डः वनस्पतिकायपिण्डः द्वीन्द्रियपिण्डः श्रीन्द्रिवपिण्ड चतुरिन्द्रियपिण्डः पोन्द्रियपिण्डः पात्रका लेपपिण्डचेति दनमः । एवमयं दशप्रकारोऽचित्तपिण्डा, इदानीं योऽसौ
दीप
अनुक्रम [५५१]
SARERatani
~268~