________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||३३१ ||
दीप
अनुक्रम [ ५४८ ]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [ ५४८ ] • → “निर्युक्ति: [ ३३१] + भाष्यं [ १८८... ] + प्रक्षेपं [२५... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
FO
बीओष
निर्युक्तिः द्रोणीया वृत्तिः
॥१२८॥
BAJAS
Education!
firee forest चकओ छक्कओ य कायो । निक्खेवं काऊणं परूवणा तस्स कायवा ॥ ३३१ ॥ तत्र पिण्डनं - पिण्डः, 'पिण्ड सङ्घाते', पिण्ड इत्यस्य पदस्य निक्षेपः कर्त्तव्यः, स च निक्षेपकञ्चतुष्ककः क्रियते पङ्को वा, एवं निक्षेपं कृत्वा प्ररूपणा - व्याख्या तस्यैव पिण्डस्य कर्त्तव्या ॥ तत्र चतुष्ककनिक्षेपं प्रतिपादयन्नाह-नाठवणाfपंडो पिंडो य भावपिंडो य । एसो खलु पिंडस्स उ निक्खेवो चउष्विहो होइ ॥ ३३२ ॥ नामपिण्डः स्थापनापिण्डो द्रव्यपिण्डो भावपिण्डश्चेत्येष तावच्चतुष्कको निक्षेपः, यदा पुनः क्षेत्रपिण्डः कालपिण्डश्च निक्षिप्यते तदाऽयमेव षट्को वा भवति, तत्र नामपिण्डः - पिण्ड इति नाम यस्य स नामपिण्डः । तच्चगोणं समयकथं वा जं वावि हवेज तदुभरण कयं । तं विंति नामपिण्डं ठेवणापिंडं अओ वोच्छं ॥ ३३३ ॥ तच नाम गोण्णं भवति यथा गुडपिण्ड इति, तथाऽन्यत्समयकृतं भवति, समय:- सिद्धान्तस्तेन कृतं यथा "से भिक्खू वा भिक्खुणी वा गाहाबइकुळ पिंडवायपडियाए पविडे समाणे जं जाणेज्जा अंबपाणगं वा" इत्यादि, यद्यप्यसौ पानकस्य द्रवस्वभावस्य (कृते) प्रविष्टस्तथाऽप्यसौ पिण्डार्थं प्रविष्ट इत्युच्यते, एष समय सिद्धः पिण्डः, यद्वा नाम भवेत्तदुभयेन कृतंलोकलोकोत्तरकृतं वा यन्नाम भवेत्, यथा 'गाहावइकुलं पिंडवायपडियाए पविद्वेण पिंडो चैव सतुगाणं केरओ लड़ओ गुडापंडो वा" तत्र लोके गुडपिण्डकः गुडपिण्डक एवोच्यते, समयेऽप्येवमेव पिण्डक उच्यते, एवमेवं गुणविशिष्टं सर्वमेव नामपिण्डं ब्रुवते, अत ऊर्द्ध स्थापनापिण्डं वक्ष्य इति ।
अक्खे वराड वा कट्टे पोल्थे व चितकम्मे वा । सम्भावमसम्भावा ठवणापिंडं विद्याणाहि ॥ ३३४ ॥
अथ पिण्ड विषयक निक्षेप आदिः वर्णनं क्रियते
For Pale Only
~267~
प्रतिलेखना समाप्तिः नि. १ ३२८-३२९ * पिण्डनिक्षे
पः नि.
|३३०-३३४
॥ १२८॥